"कंसः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
No edit summary
पङ्क्तिः १:
{{Infobox monarch
[[चित्रम्:Vasudeva and Devaki traveling in a carriage..jpg|thumb|200px]]
| name = Kansa
| title = Maharaja Kansa
[[चित्रम्:| image = Vasudeva and Devaki traveling in a carriage..jpg|thumb|200px]]
| caption = Vasudeva and Devaki traveling in a carriage
| reign =
| coronation =
| investiture =
| full name =
| native_lang1 = '''कंस'''
| native_lang1_name1 = [[Sanskrit]]
| native_lang2 =
| native_lang2_name1 =
| othertitles =
| baptism =
| birth_date = <!-- {{birth date|YYYY|MM|DD}} -->
| birth_place = Mathura
| death_date = <!-- {{Death date and age|YYYY|MM|DD|YYYY|MM|DD}} (death date then birth) -->
| death_place = Mathura
| burial_date =
| burial_place = <!-- <br /> {{coord|LAT|LONG|display=inline,title}} -->
| predecessor = [[Ugrasena]]
| suc-type =
| heir =
| successor = [[Ugrasena]]
| queen = two daughters of [[Jarasandha]]
| consort =
| consortreign =
| consortto =
| spouse =
| spouse 1 =
| spouse 2 =
| offspring =
| royal house = [[Yadava#The Bhojas|Bhoja]]
| dynasty = [[Surasena|Surasena or Yadu]]
| royal anthem =
| royal motto =
| father = [[Ugrasena]]
| mother = Pawan Rekha
| children =
| religion = Hindu
| signature =
}}
'''कंसः''' यदुवंशस्य [[उग्रसेनः|उग्रसेनस्य]] पत्न्यां कालनेमिः इति राक्षस्य अंशेन जातः । मगधदेशस्य राज्ञः [[जरासन्धः|जरासध्य]] पुत्र्यौ अस्तिः प्रास्तिः च अस्य भार्ये । उग्रसेनस्य राज्ञी कदाचित् सखिभिः सह स्नातुं [[यमुनानदी|यमुनानदीं]] गता कामपरवशा पत्युः स्मरणं कृतवती । सहसा द्रुमिलः इति राक्षसः उग्रसेनस्य रूपेण आगत्य रतिसुखमनुभूतवान् । रतिलक्षणेन एषः उग्रसेनः न इति शङ्किता तेन वास्तववृत्तान्तं प्राप्तवती । तदा रोषात् भवतः दुर्वीर्येणः जातः यदुवंशजेन एव मृत्युं प्राप्नोतु इति शप्तवती । अनेन कारणेन कंसे आसुरी स्वभावः संवृद्धः । प्रप्ते तारुणेय कंसः उग्रसेनं कारावारे अस्थापयत् । स्वयं राज्यं दौष्ट्येन प्रशासितुम् आरब्धवान् ।
 
Line ८ ⟶ ५०:
कथञ्चिदपि कृष्णस्य हननं भवेदेव इति विचित्नयन् कंसः बालकृष्णं मारयितुं पूतना, शकटः, धेनुकः, यमलार्जुनः केशी, इत्यादीन् चित्रविचित्रान् मायाविराक्षसान् सम्प्रेषितवान् । ते सर्वेऽपि क्षुद्राः बालकृष्णेन हताः । कृष्णे तारुण्ये आगते मन्तिणा अक्रूरेण [[बलरामः|बलरामं]] [[श्रीकृष्णः।श्रीकृष्णं]] च [[मथुरा|मथुराम्]] आनायितवान् । कंसस्य राजभवनस्य प्रवेशद्वारे एव कुवलयपीडः इति मत्तगजं कृष्णबलरामयोः वधार्थम् अत्यजत् । कृष्णः गजं हत्वा बलरामेण सह कंससभा प्राविशत् । तत्र बलरामकृष्णवधार्थं सिद्धौ चाणूरमुष्टिकौ मल्लयुद्धेन संहार्य कंसवधं कृतवन्तौ । पश्चात् श्रीकृष्णः उग्रसेन पुनः सिंहासने उपावेशितवान् ।
 
==बाह्यसम्पर्कतन्तुः==
{{यादवकुलम्}}
* [http://www.harekrsna.com/philosophy/associates/demons/mathura/kamsa.htm कंसः]
 
{{यादवकुलम्}}
 
[[वर्गः:प्राचीनराजाः]]
[[वर्गः:भागवतपुराणम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
"https://sa.wikipedia.org/wiki/कंसः" इत्यस्माद् प्रतिप्राप्तम्