"नेताजी सुभाषचन्द्र बोस" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{निर्वाचित लेख}}
{{नेता
|name= सुभाष चन्द्र बसु <br/> Subhas Chandra Bose
|name= सुभाषचन्द्रबोसः <br/>नेताजी सुभाषचन्द्रबोसः
|image = Subhas Chandra Bose.jpg
|caption= सुभाष चन्द्र बोस
|caption= आज़ादहिन्दफ़ौज़स्य सर्वोच्चसेनापतेः समवस्त्रे।
|birth_date= २३ पूर्वमाघः १८९७
|birth_place= [[कटकम्]], [[ओड़िशा]]
|birth_name=
|death_date= १८ श्रावणः १९४५
Line १६ ⟶ १५:
}}
 
'''नेताजीसुभाष सुभाषचन्द्रबोसःचन्द्र बसु''' (१८९७-१९४५) विश्वस्मिन् ‘’’नेताजी’’’ युगपुरुषःइति अस्तिप्रसिद्धः । सः [[भारतम्|भारतभूमेः]] स्वतन्त्र्यार्थं प्राणार्पणम् अकरोत् । सः बाल्यकालादेव बुद्धिमान् आसीत् । तस्य पिता आङ्लशासनस्य समर्थकः परन्तु सुभाषः बाल्यकालादेव आङ्लशासनस्य विरोधी आसीत् । सुभाषः स्वतन्त्रभारतम् ऐच्छत्।<br/>
[[द्वितीयविश्वयुद्धम्|द्वितीयविश्वयुद्धे]] सः [[आज़ादहिन्दफ़ौज़|आज़ादहिन्दफ़ौज़स्य]] [[सेनापतिः|सर्वोच्चसेनापतिः]] आसीत् । रासबिहारीबोसः सुभाषाय दक्षिणोत्तरजम्बुद्वीपस्य क्रान्तेः नेतृत्वम् अयच्छत् । सः दक्षिणोत्तरजम्बुद्वीपात् पूर्वोत्तरभारते आङ्गलराज्ये आक्रमणम् अकरोत् ।
 
"https://sa.wikipedia.org/wiki/नेताजी_सुभाषचन्द्र_बोस" इत्यस्माद् प्रतिप्राप्तम्