"गुजरातविश्वविद्यालयः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३०:
== परिसरः ==
 
[[चित्रम्:Gujarat University.jpg|thumb|right|300px|'''स्पर्शपटलसङ्गणकसहायेनस्पर्शपटलसङ्गणकस्य साहाय्येन विद्यार्थिनः स्वयमेव सूचनां प्राप्तुमर्हति ।''']]
गुजरातविश्वविद्यालयपरिसरः १.१ कि.मी. विस्तृतः अस्ति । अत्र मुख्यरूपेण तोलिकाभवनम् (clock tower building) प्रसिद्धमस्ति । इदमेव भवनम् अस्य विश्वविद्यालयस्य प्रशासनभवनमस्ति । तस्मात् दक्षिणे सम्प्रश्र्नविभागः (Inquiry Center) अस्ति । एतस्मिन् विभागे प्रवेश-परीक्षा-शिक्षाशुल्कादीनां विषये सूचनाः प्राप्यन्ते । यदि कोऽपि विश्वविद्यालयसंलग्नां सूचनां स्वयमेव प्राप्तुमिच्छति, तर्हि स्पर्शपटलसङ्गणक(Touch-Screen)साहाय्येन स्वयमेव सूचनां प्राप्तुमर्हति । परिसरेsस्मिन् विशालं क्रीडाङ्गणमस्ति । अत्र विभिन्नानां क्रीडास्पर्धानाम् आयोजनं भवति ।
 
"https://sa.wikipedia.org/wiki/गुजरातविश्वविद्यालयः" इत्यस्माद् प्रतिप्राप्तम्