"क्रैस्तमतम्" इत्यस्य संस्करणे भेदः

79.21.80.115 (talk) द्वारा कृता 278186 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
No edit summary
पङ्क्तिः १४:
[[चित्रम्:Spas vsederzhitel sinay.jpg|thumb|215px|The oldest surviving panel [[icon]] of ''[[Christ Pantocrator]], [[Encaustic painting|encaustic on panel]], c. 6th century.]]
[[येशुक्रिस्तुः]] अथवा ईशोमिशिहा क्रैस्तमतस्य स्थापकः अस्ति। तस्य जन्मः क्रिस्तोः प्राक् ७–६ तमे अभवत् इति अनेके पण्डिताः कथयन्ति। सः एव त्रियेकैश्वरस्य द्वितीयः व्यक्तिः। सः पूर्णमनुष्यः पूर्णैश्वरः चासीत् (अस्ति)। सः कालस्य पूर्णतायां कन्यामेरीतः पवित्रात्मना पुरुषसंसर्गं विना बेत्लेहेमे जातः। मेर्याः भर्ता जोसफः आसीत्। सः मनुष्यरक्षार्थं भूमिं आगच्छत् । तस्य बल्यकलः नस्रेते आसीत् l येशोः बल्यकालः ज्ञाने प्राये ईश्वरमनुष्यप्रीतौ आसीत् l त्रिंशत् वयसि सः सुविशेषप्रघोषणार्थम् गच्छत् l सः नीतिमान् सत्यसन्धः च आसीत् l सः अनेकानि अद्भुतानि अकरोत् l सः अन्धेभ्यः दृष्टिः, बधिरेभ्यः श्रवणशक्तिः, विकलाङ्गेभ्यः चलनशक्तिः ददात् l सः यहूदमतस्य अन्धविश्वासाः त्यक्तवान् l सः अकथयत् "शत्रुषु अपि स्नेहं कुर्वन्तु, ये भवद्भ्यः घृणां कुर्वन्ति, तेषामपि कल्याणं सम्पादयन्तु । ये भवद्भ्यो द्विषन्ति तेषामपि मंगलाय प्रार्थयन्ताम् । ये भवतः शपन्ति तानपि अनुकम्पताम् "l परन्तु यहूदमतस्य पुरोहितप्रमुखाः तं व्याजः इति उक्त्वा क्रूसे अमारयत् l परन्तु सः त्रयदिवसाः पश्चात् उत्थानं अकरोत् l अतः सः अद्यापि जीवति l ४० दिनाः पश्चात् सः स्वर्गारोहणं अकरोत् l अन्तिमदिवसे सः मनुष्याणां विध्यर्थं आगमिष्यति l तस्य उत्थानम् ख्रिस्ताब्दे ३३ अभवत् इति अधिकतमः पण्डिताः कथयन्ति l सः एव सत्यमार्गं l
 
==कूदाशाः==
क्रैस्तमते सप्तकूदाशाः भवन्ति
<br >१. ज्ञानस्नानं-अस्मिन कूदाशे एकः व्यक्तिः क्रैस्तवः भवति l यदि कर्मपापं अस्ति तदा
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.britannica.com/EBchecked/topic/115240/Christianity "Christianity"]. Encyclopædia Britannica Online.
*{{cite web |url=http://www.bbc.co.uk/religion/religions/christianity/index.shtml |title=Religion & Ethics—Christianity |accessdate=2008-01-03 |author= |last= |first= |authorlink= |date= |year= |work= |publisher=BBC }} A number of introductory articles on Christianity.
*{{cite web |url=http://www.netzarim.co.il |title=Netzarim |accessdate= 2008-10-21 |author= |last= |first= |authorlink= |date= |year= |work= |publisher=- Click at 'History Museum' in the left menu |pages= |doi= }} The origin of Christianity
* Adena, L. [http://cliojournal.wikispaces.com/How+the+Jesus+Cult+Captured+the+Roman+State The 'Jesus Cult' and the Roman State in the Third Century], Clio History Journal, 2008.
 
[[वर्गः:क्रैस्तमतम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/क्रैस्तमतम्" इत्यस्माद् प्रतिप्राप्तम्