"विनायक दामोदर सावरकर" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४२:
==गणेशविनायकौ==
’भगूर्’ [[महाराष्ट्रराज्यम्|महाराष्ट्रस्थे]] नासिकजनपदे एकः कुग्रामः । तत्र दामोदरपन्तसावरकरस्य गृहे ईशवीये १८८३तमे वर्षे मे मासस्य २८तमे दिनाङ्के एकः बालः जातः । तस्य विनायक: इति नाम कृतवन्तः । दामोदरपन्तस्य पूर्वमेव अन्यः पुत्रः आसीत् । तस्य नाम गणेश: ।
गणेशः, विनायकः इति नामद्वयमपि एकस्यैव देवस्य । समानार्थकनामवन्तौ सोदरौ ज्योष्ठौज्येष्ठौ भूत्वा देशहितकार्ये अपि समानं भागं स्वीकृत्य नामसमानतायाः सार्थकतां कल्पितवन्तः । गृहजनाः गणेशं ’बाबू’ इति विनायकं ’तात्या’ इति च सम्बोधयन्ति स्म ।
 
==विद्याभ्यासः==
"https://sa.wikipedia.org/wiki/विनायक_दामोदर_सावरकर" इत्यस्माद् प्रतिप्राप्तम्