"चणकः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{taxobox
[[चित्रम्:Chickpea.jpg|thumb|150px|right|चणकधान्यम्]]
| name = Chickpea
| color = lightgreen
| image = Sa-whitegreen-chickpea.jpg
| image_caption = White and green chickpeas
| regnum = [[Plant]]ae
| unranked_divisio = [[Angiosperms]]
| unranked_classis = [[Eudicots]]
| unranked_ordo = [[Rosids]]
| ordo = [[Fabales]]
| familia = [[Fabaceae]]
| genus = ''[[Cicer]]''
| species = '''''C. arietinum'''''
| binomial = ''Cicer arietinum''
| binomial_authority = [[Carl Linnaeus|L.]]
}}
 
[[चित्रम्:Chickpea.jpg|thumb|150px|rightleft|चणकधान्यम्]]
 
[[भारतम्|भारते]] वर्धमानः कश्चन धान्यविशेषः चणकः । अयं चणकः सस्यजन्यः आहारपदार्थः । चणकम् आङ्ग्लभाषायां Chickpea अथवा Bengal Gram इति वदन्ति । [[अश्वः|अश्वानां]] परमप्रियः आहारः चणकः यद्यपि वातकारकः तथापि [[घृतम्|घृतस्य]] योजनेन वातदोषः निवारितः भवति । हिरिमन्थः, वाजिमन्थः, सुगन्धः, सकलप्रियः, जीवनः इत्यादीनि नामानि सन्ति चणकस्य । सस्यशास्त्रज्ञाः Cicerone Haem इति वदन्ति । चणके अपि वर्णभेदानुसारं बहुविधाः चणकाः सन्ति । तत्र '''कृष्णचणकः, गौरचणकः, श्वेतचणकः''' च प्रसिद्धाः । चणकेन [[क्वथितं]], [[पौलिः|पौलिं]], पञ्चकज्जायं, [[सूपः|सूपं]] च निर्मान्ति । [[कर्णाटकम्|कर्णाटके]] प्रसिद्धं “मैसूरुपाक्” इत्याख्यं मधुरभक्ष्यम् अपि निर्मीयते चणकेन एव । नवग्रहेषु अन्यतमस्य [[गुरुग्रहः|गुरोः]] श्रेष्ठं धान्यं चणकः ।
 
[[चित्रम्:Cicer arietinum HabitusFruits BotGardBln0906a.jpg|thumb|150px|rightleft|चणकसस्यम्]]
 
===आयुर्वेदस्य अनुसारम् अस्य चणकस्य स्वभावः===
सामान्यतया चणकः वातवर्धकः । किञ्चिन्मात्रेण कषाययुक्तः मधुरः च । चणकः अपि [[तुवरी|आढकी]] इव शरीरं शोषयति । चणकः शीतः मलप्रतिबन्धकः च । प्रमेहिणां हितकरः आहारः । [[कफः|कफस्य]] [[कण्ठः|कण्ठ]]वेदनायाः च उत्तमम् औषधं चणकः ।
 
:'''“वातलाः शीतमधुराः सकषाया विरूपक्षणाः ।'''[[चित्रम्:Sa-whitegreen-chickpea.jpg|thumb|150px|right|श्वेतवर्णस्य हरितवर्णस्य च चणकधान्यम्]]
:'''कफशोणितपित्तघ्नाश्चणकाः पुंस्त्वनाशनाः ॥'''
:'''त एव घृतसंयुक्तास्त्रिदोषशमनाः परम् ॥“''' (सु.सू. ४६/३१-३२)
Line २७ ⟶ ४४:
:११. [[मुद्गपिष्टम्]] इव चणकपिष्टम् अपि शरीरस्य कान्तिं वर्धयति । [[फेनकम्]] इव उपयोक्तुं शक्यते ।
:१२. चणकेन निर्मितैः पदार्थैः सह कटुयुक्तम्, आम्लयुक्तं, लवणयुक्तं च अन्यं कमपि आहारं सेवन्ते चेत् आरोग्यार्थं हितकरं भवति ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://exploreit.icrisat.org/page/chickpea/685/60] Chickpea, [[ICRISAT]]
* [http://www.cai-sa.pt/graodebico.en.html History and nutrition of chickpeas], Casa Angola Internacional, Portugal (commercial site, in English), cai-sa.pt
* [http://library2.usask.ca/theses/available/etd-03022005-153357/unrestricted/NalainiThesis.pdf Heat and mass transfer during cooking of chickpeas (PDF)]
 
[[वर्गः:विदलितधान्यानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/चणकः" इत्यस्माद् प्रतिप्राप्तम्