"ॐ" इत्यस्य संस्करणे भेदः

(लघु) clean up, added deadend tag using AWB
No edit summary
पङ्क्तिः १:
{{Dead end|date=जनुवरि २०१४}}
 
[[चित्रं:Om.svg‎|thumb|right|150px|ॐ]]
 
'''ॐ''' अथवा '''ॐ-कारः''' (अपरशैल्या '''ओङ्कारः''')[ अ+ उ+म् ]। '''प्रणवः''' '''त्र्यैक्षरं''' वा [[हिन्दुधर्मस्य|हिन्दुधर्मस्य]] पवित्रतमं प्रतीकचिह्नम् । इदं हिन्दुदर्शनस्य परमब्रह्मस्य वाचकम् <ref>[[तैत्तिरीयोपनिषत्]], प्रथमोध्यायः, अष्टमः अनुवाकः, प्रथमश्लोकः</ref> ।
'''ॐ''' इत्येदक्षरम् । इदं सर्वं तस्योपव्याख्यानम्। भूतं वर्तमानं भविष्यद् इति यत् अस्ति तत् सर्वम् ॐकारः एव। यच्चान्यत् त्रिकालातीतं तदपि ॐकारमेव।(माण्डुक्योपनिषत्)
:ॐ तद् ब्रह्म । ॐ तत् सत्यम् । ॐ तत् सर्वम् । - तैत्तरीयोपनिषत्
:अकार उकार मकार इति । तानेकधा समभरत्तदेतद् ॐ इति । - तैत्तरीयलघुनारायणोपनित्
 
== ॥ ॐ - प्रणवाक्षरम् ॥ ==
ॐ इति एतत् प्रणवाक्षरम् जगतः सृष्टेः आदिः इति वेदाः प्रतिपादयन्ति।
Line १२ ⟶ १०:
वैवस्वतो मनुर्नाम माननीयो मनीषिणाम्।
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव॥ १-११ ।
 
== बाह्यसम्बन्धाः ==
 
"https://sa.wikipedia.org/wiki/ॐ" इत्यस्माद् प्रतिप्राप्तम्