"ॐ" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७:
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव॥ १-११ ।
 
== व्याख्या गुरुत्वञ्च ==
ॐ-कारः ईश्वरस्य सर्वाविधनाम्नः प्रतिनिधिस्वरूपः तथा तस्य श्रेष्ठनाम<ref>Hindu Symbols, Swami Harshananda, Ramakrishna Math, Bangalore, 2000, p.11</ref> । [[वेदः|वेदे]], [[उपनिषदः|उपनिषदि]], [[गीता|गीतायां]] तथा अन्यान्यशास्त्रेष्वापि ॐ-कारस्य सर्वोच्चगुरुत्वारोपणं कृतमस्ति । [[अथर्ववेदः|अथर्ववेदस्य]] [[गोपथब्राह्मणम्|गोपथब्राह्मणस्य]] एकां कथानुसारं, देवराजः [[इन्द्रः]] ॐ-कारस्य साहाय्येन दैत्यगणं पराजितवान् । अस्याः कथायाः अन्तर्निहितार्थः अयमस्ति- ॐ-कारस्य पौनःपुन्येन उच्चारणेन मनुष्याः देवाः वा पाशविकवृत्तिं पराजयितुं समर्थाः भवन्ति<ref name="Hindu Symbols 2000, p.8"/> ।
==टिप्पणी==
{{reflist}}
 
==सन्दर्भलेखाः==
* [[हिन्दुधर्मः]]
== बाह्यसम्बन्धाः ==
* [http://www.rabindra-rachanabali.nltr.org/node/15632 ब्रह्ममन्त्रः]
"https://sa.wikipedia.org/wiki/ॐ" इत्यस्माद् प्रतिप्राप्तम्