"जहाङ्गीर" इत्यस्य संस्करणे भेदः

No edit summary
You can't put such things without admin's and community's opinion ..
पङ्क्तिः २६:
| religion = [[Islam]]
|}}
 
{{निर्वाचित लेख}}
<br>
<br>
'''नूर्-उद्-दिन् सलीम् जहाँगीर्''' ([[हिन्दी]]: नूरुद्दीन सलीम जहांगीर [[पारसी]]: نورالدین سلیم جهانگیر)(पूर्ण उपाधि: अल-सुल्तान अल-'आज़म वाल खकान अल-मुकर्रम, ख़ुशरू-ई-गीति पनाह, आबु'ल-फथ नूर-उद-दिन मुहम्मद जहाँगीर पादशाह ग़ाज़ी [जन्नत-मकानी])(२० सेप्टेम्बर १५६९ – ८ नवम्बर १६२७) एकःसहस्र एवः पञ्चात् तस्य मृत्यौ [[मुग़ल साम्राज्य]]स्य सम्राडासीत। सः [[अकबर]]स्य तृतीयः अग्रिमः जीवितपुत्रः च आसीत्। [[अकबर]]स्य यमलपुत्रौ, हसन् हुसैन् च, शैशवे अम्रियताम्। जहाँगीरस्य माता [[हर्काबाई]], एका [[अम्बेर]]स्य [[राजपूत्]] नृपाङ्गना आसीत् (जन्मनि राजकुमारी हीरा कुँवारी, [[अम्बेर]]स्य नृपस्य, [[राजा बिहारमाल|राज्ञः बिहार्मालस्य]] अथवा भरमलस्य अग्रिमपुत्री )।
 
"https://sa.wikipedia.org/wiki/जहाङ्गीर" इत्यस्माद् प्रतिप्राप्तम्