"नवद्वीप" इत्यस्य संस्करणे भेदः

{{Infobox settlement | name = नवद्वीपः | native_name = নবদ্বীপ... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः ६३:
| footnotes =
}}
'''नवद्वीप''' ([[वङ्गबाङ्गला भाषा]]- নবদ্বীপ,ˌnæbəˈdwi:p) [[पश्चिमवङ्गराज्यम्|पश्चिमवङ्गराज्यस्य]] [[नदियामण्डलम्|नदियामण्डले]] स्थितं एकं नगरम् । स्थानमिदं [[हिन्दु]]जनानां तीर्थस्थलरूपेण परिगण्यते । १४८५ तमे वर्षे [[चैतन्य महाप्रभु|चैतन्य महाप्रभोः]] जन्म अत्रैव अभवत् । द्वादशशताब्द्यां सेनवंशस्य राज्यस्य राजधानी अपि नवद्वीप एव आसीत् ।
 
श्रीचैतन्य महाप्रभोः मातृभूमिः नवद्वीपः भगीरथी नद्याः पश्चिमे तटे स्थितः अस्ति । अयञ्च प्रदेशः पश्चिमबङ्गस्य [[नदियामण्डलम्|नदियामण्डलस्य]] मुख्यनगरतः २० कि.मी. दूरं स्थितः ।
"https://sa.wikipedia.org/wiki/नवद्वीप" इत्यस्माद् प्रतिप्राप्तम्