"अग्निः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २९:
'''गर्भश्च स्थातां गर्भश्च स्थातां गर्भशर्चथाम् ।'''
'''अद्रौचिदस्मा अन्तर्दुरोणे'''
'''विशां न विश्वो अमृतः स्वाधीः ॥''' (१-७०-४)
</poem>
’अग्निः जले विद्यते अपांनपात् संज्ञकरूपेण, अरण्यवृक्षेषु विद्यते दावाग्निरूपेण, काष्ठादिषु स्थावरेषु अपि विद्यते, सञ्चारशीलेषु प्राणिषु जनेषु च जाठराग्निरूपेण विद्यते, अद्रौ विद्यमानस्य अग्नेः हविःप्रदानं कुर्वन्ति । अयम् अमरः, शोभनकर्मयुक्तः । सज्जनः राजा प्रजाः यथा रक्षति तथा अयम् अस्माकं रक्षकः अस्ति ।’
पङ्क्तिः ३५:
# अग्निदेवस्य प्रभावः द्युलोके, भूमौ, अन्तरिक्षे, समुद्रे, वृक्षेषु च प्रकाश्यते । (३-२२-२)
# अग्निमथनावसरे अरणिभिः अग्निः उत्पद्यते, शिलया अग्निः उत्पद्यते (अश्मनः) ’यो आत्मनोरन्तरग्निं जजान’ (२-२-३)
 
==अग्नेः स्वरूपम्==
हिन्दूपरम्परायां रक्तवर्णयुक्तस्य,मुखद्वयोपेतस्य,कृष्णनेत्राभ्यां युक्तस्य,पादत्रयोपेतस्य,सप्तभुजयुक्तस्य च अग्नेः रूपं चित्रितम् । अस्य शरीरे च प्रखराः सप्त जिह्वाः ज्वलन्ति । अतः अस्य '''सप्तजिह्वा''' इति अपरं नाम ।
"https://sa.wikipedia.org/wiki/अग्निः" इत्यस्माद् प्रतिप्राप्तम्