"प्रकाशमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) →‎Navbox
No edit summary
पङ्क्तिः १:
{{merge|प्रकाशम् मण्डलम्|date=अगस्त २०१४}}
{{Infobox Indian jurisdiction
| type =जनपदम् मण्डलम्
| native_name = प्रकाशम् <br> ప్రకాశం
| hq = [[Ongole]]
| area_total = 17626
| latd = 15.50
| longd = 80.05
| locator_position = rightदक्षिणम्
| state_name = [[आन्ध्रप्रदेशः]]
| altitude = 100
| abbreviation = IN-AP-PR
| Vehicle code = AP 27
| Collector = देवानन्दः
| population_total = 3059423
| population_as_of = 2001
Line १९ ⟶ २०:
}}
 
[[File:Bos taurus indicus.jpg|thumb|250px|वृषभं, ओंगोलु कुलम्]]
[[File:Map AP dist all shaded.png|thumb|right|250px|[[आन्ध्रप्रदेशस्य मण्डलानाम् आवलिः]].]]
 
'''प्रकाशम् जनपदम्''' आन्ध्रप्रदेशराज्ये स्थितमेकं जनपदम् । अस्य मण्डलस्य केन्द्रम् [[ओंगोलु]] नगरम्।
 
'''प्रकाशमण्डलम्''' (Prakasam district)[[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशराज्ये]] स्थितमेकमण्डलं अस्ति। अस्य मण्डलस्य केन्द्रं [[ओंगोलु]] नगरम्।
==इतिहासः==
[[१९७२]] तमे वर्षे नेल्लूरु, कर्नूलु, गुण्टूरु इत्येतेभ्यः मण्डलेभ्यः कांश्चन प्रान्तान् समीकृत्य ओङ्गोलुमण्डलं कृतम् । स्वातन्त्र्यसमरयोध्दा आन्ध्रकेसरी टङ्गुटूरि प्रकाशं पन्तुलु स्मारकार्थं प्रकाशं इति नामाङ्कितम् । ततः पूर्वम् इक्ष्वाकूनां, पल्लवानां, [[चालुक्यवंशः|चालक्यानां]]
[[विजयनगरसाम्राज्यम्|विजयनगरराजानां]],[[गोल्कोण्डदुर्गम्|गोल्कोण्ड]], कर्णाटकनवाबजनानां च पालने आसीत् । वेलनाटिचौडाः चन्दवोलुप्रान्तं राजधानीं कृत्वा पालितवन्तः । रेड्डिराजाः [[१३२४]] समये राज्यं संस्थापितवन्तः । अद्दकिं राजधानीं कृतवन्तः । ततः पश्चात् पोतारेड्डिः राजधानीं कोण्डवीडुप्रान्तं प्रति परिवर्तितवान् । तडागस्य खननं, खणिगिरिदुर्गस्य निर्माणं विजयनगरराजाः कृतवन्तः । [[१९२०]] समये आन्ध्ररत्नं दुग्गिरालगोपलकृष्णस्य अध्वर्यवे “रामदण्डु” इत्याख्यया संस्थया चीराल, पेराल उद्यमः कृतः ।
 
==भौगोलिकम्==
१९७२ तमे वर्षे [[नेल्लूरु]], [[कर्नूलु]], [[गुण्टूरु]] इत्येतेभ्यः मण्डलेभ्यः कांश्चन प्रान्तान् समीकृत्य ओङ्गोलु- मण्डलं कृतम् । स्वातन्त्र्यसमरयोध्दा [[आन्ध्रकेसरी]] टङ्गुटूरि प्रकाशं पन्तुलु-स्मारकार्थं प्रकाशम् इति नामाङ्कितम् । ततः पूर्वम् इक्ष्वाकूनाम्, पल्लवानाम्, चालक्यानाम् विजयनगरराजानाम्, गोल्कोण्ड-कर्णाटकनवाबजनानां च पालने आसीत् । वेलनाटिचौडाः चन्दवोलुप्रान्तं राजधानीं कृत्वा पालितवन्तः । रेड्डिराजाः १३२४ समये राज्यं संस्थापितवन्तः । अद्दकिं राजधानीं कृतवन्तः । ततः पश्चात् पोतारेड्डिः राजधानीं कोण्डवीडुप्रान्तं प्रति परिवर्तितवान् । तडागस्य खननम्, खणिगिरिदुर्गस्य निर्माणं विजयनगरराजाः कृतवन्तः । १९२० समये आन्ध्ररत्नं दुग्गिराल-गोपलकृष्णस्य अध्वर्यवे “ रामदण्डु” इत्याख्यया संस्थया चीराल-पेराल उद्यमः कृतः ।
अस्य मण्डलस्य उत्तरदिशे [[गुण्टूरुमण्डलम्|गुण्टूरुमण्डलम्]], दक्षिणदिशे[[कडपामण्डलम्|कडपा]] मण्डलम्,[[नेल्लूरुमण्डलम्|नेल्लूरुमण्डले]], प्राग्दिशे बङ्गालाखातसमुद्रः, पश्चिमे[[कर्नूलुमण्डलम्|कर्नूलुमण्डलं]] च सीमायां सन्ति ।
जनपदेस्मिन् २६% भूभागः अरण्येन व्याप्तः । कृषिभूमौ ३०% भूमेः जलव्यवस्था वर्तते । ५२% भूभागे सेद्यं क्रियते ।
 
==वाणिज्यम्==
==भौगोलिकम्==
प्रधानकृषिः व्रीहिः । कार्पासः, मरीचिका, कलायः एरण्डतैलम्, आढकी इत्यादीनां सस्यं क्रियते । प्रकाशसेतोः नागार्जुनसागरदक्षिणकुल्यातः कम्ममूरु, राल्लपाडु, कनिगिरिजलाशयानां द्वारा जलं लभ्यते । चीरालप्रान्ते ITC अध्वर्यवे धूमपत्रपरिश्रमः, परिसरप्रान्तेषु वस्त्रवयनं, वेटपालग्रामे बल्लातकीपरिश्रमः, कार्यासतैलपरिश्रमः च सन्ति । मण्डलेस्मिन् महाविद्यालयाः नागार्जुनविश्वविद्यालयपरिधौ वर्तन्ते ।
 
अस्य मण्डलस्य उत्तरदिशि गुण्टूरुजनपदम्, दक्षिणदिशि कडप-नेल्लूरुमण्डले, प्राग्दिशि बङ्गालाखातसमुद्रः, पश्चिमे कर्नूलु मण्डलं च सीमायां सन्ति । जनपदेस्मिन् २६% भूभागः अरण्येन व्याप्तः । कृषिभूमौ ३०% भूमेः जलव्यवस्था वर्तते । ५२% भूभागे सेद्यं क्रियते ।
वाणिज्यम् प्रधानकृषिः [[व्रीहिः]] । [[कार्पासः]], [[मरीचिका]], [[कलायः]] [[एरण्डतैलम्]], [[आढकी]] इत्यादीनां सस्यं क्रियते । प्रकाशसेतोः नागार्जुनसागरदक्षिणकुल्यातः कम्ममूरु-राल्लपाडु-कनिगिरि-जलाशयानां द्वारा जलं लभ्यते । चीरालप्रान्ते ITC अध्वर्यवे धूमपत्रपरिश्रमः, परिसरप्रान्तेषु वस्त्रवयनम्, वेटपालग्रामे बल्लातकीपरिश्रमः, कार्यास-तैलपरिश्रमः च सन्ति । मण्डलेस्मिन् महाविद्यालयाः नागार्जुनविश्वविद्यालयपरिधौ वर्तन्ते ।
 
==वीक्षणीयस्थलानि==
वाडरेवुसमुद्रतीरं, वेटपालं ग्रन्थालयः, सिङ्गरायकोण्डसमीपस्थः वराहनरसिंहस्वामि देवालयः, मार्कापुरग्रामस्थः चेन्नकेशवस्वामि देवालयः इत्यादयः पर्याटकस्थलानि सन्ति । अस्मिन् मण्डले वल्लूरु मे टङ्गुटूरि प्रकाशः जन्मः प्राप्तवान् । मार्कापुरे कृष्णफलकानां, ग्राफैट् इत्यस्य च परिश्रमाः सन्ति ।
 
वाडरेवु- समुद्रतीरम्, वेटपालं ग्रन्थालयः, सिङ्गरायकोण्डसमीपस्थः वराहनरसिंहस्वामि- देवालयः, मार्कापुरग्रामस्थः चेन्नकेशवस्वामिदेवालयः इत्यादयः पर्याटकस्थलानि सन्ति । अस्मिन् मण्डले वल्लूरु मे टङ्गुटूरि प्रकाशः जन्म प्राप्तवान् । मार्कापुरे कृष्णफलकानाम्, ग्राफैट् इत्यस्य च परिश्रमाः सन्ति ।.
 
==तालूकाः==
{| width=7060%
|
* [[ओङ्गोलु]]
* [[टङ्गुटूरु]]
* [[कोत्तपट्नम्]]
* [[नागुलुप्पलपाडु]]
* [[चीमकुर्ति]]
* [[मट्टिपाडु]]
* [[सन्तनूतलपाडु]]
* [[अद्दङ्कि]]
* [[कोरिसिपाडु]]
* [[जेपङ्गलूरु]]
*[[जे-पङ्गलूरु]]
* [[बल्लिकुरव]]
* [[सन्तमागुलूरु]]
*[[सन्तमालूरु]]
*[[मार्टूरु]]
*[[यद्दनपूडि]]
*[[चीराल]]
|
* [[मार्टूरु]]
*[[वेटपालेम्]]
* [[यद्दनपूडि]]
*[[चिनगञ्जाम्]]
* [[चीराल]]
*[[पर्चूरु]]
* [[वेटपालेम्]]
*[[इङ्कोल्लु]]
* [[चिनगञ्जाम्]]
*[[कारञ्चेडु]]
* [[पर्चूरु]]
*[[कन्दुकूरु]]
* [[इङ्कोल्लु]]
*[[गुडलूरु]]
* [[कारञ्चेडु]]
*[[वोलेटि वारि पालम्]]
* [[कन्दुकूरु]]
*[[पोन्नलूरु]]
* [[गुडलूरु]]
*[[कोण्डेपि]]
* [[वोलेटि वारि पालम्]]
*[[जरुगुमल्लि]]
* [[पोन्नलूरु]]
*[[सिङ्गरायकोण्ड]]
|
*[[उलवपाडु]]
* [[कोण्डेपि]]
*[[लिङ्गसमुद्रम्]]
* [[जरुगुमल्लि]]
*[[कनिगिरि]]
* [[सिङ्गरायकोण्ड]]
* [[उलवपाडु]]
* [[लिङ्गसमुद्रम्]]
* [[कनिगिरि]]
* [[तिम्मारेड्डिपल्लि]]
* [[पामूरु]]
* [[वेलिगण्ड्ल्]]
* [[चन्द्रशेखरपुरम्]]
* [[पेदचर्लोपल्लि]]
* [[पोदिलि]]
|
* [[कोणकनमिट्ल्]]
* [[मर्रिपूडि]]
* [[दर्शि]]
* [[ताल्लूरु]]
* [[मुन्दलमूरु]]
* [[दोनकोण्ड]]
* [[कुरिचेडु]]
* [[तर्लुपाडु]]
* [[मार्कापुरम्]]
* [[दोर्नाल]]
* [[पेद आरवीडु]]
* [[येर्रगोण्डापालेम्]]
|
* [[त्रिपुरान्तकम्]]
*[[तिम्मारेड्डिपल्लि]]
* [[पुल्ललचेरुवु]]
*[[पामूरु]]
* [[गिद्दलूरु]]
*[[वेलिगण्ड्ल्]]
* [[राचर्ल]]
*[[चन्द्रशेखरपुरम्]]
* [[कोमरोलु]]
*[[पेदचर्लोपल्लि]]
* [[बेस्तवारिपेट]]
*[[पोदिलि]]
* [[कुम्भम् ]]
*[[कोणकनमिट्ल्]]
* [[अर्थवीडु]]
*[[मर्रिपूडि]]
*[[दर्शि]]
*[[ताल्लूरु]]
*[[मुन्दलमूरु]]
*[[दोनकोण्ड]]
*[[कुरिचेडु]]
*[[तर्लुपाडु]]
*[[मार्कापुरम्]]
|
*[[दोर्नाल पेद आरवीडु]]
*[[येर्रगोण्डापालेम्]]
*[[त्रिपुरान्तकम्]]
*[[पुल्ललचेरुवु]]
*[[गिद्दलूरु]]
*[[राचर्ल]]
*[[कोमरोलु]]
*[[बेस्तवारिपेट]]
*[[कुम्भम्]]
*[[अर्थवीडु]]
|}
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.ongolelive.com/ www.ongolelive.com]
* [http://www.ongoleadda.com/ www.ongoleadda.com]
* [http://prakasam.nic.in/ Official site]
* http://www.aptourism.com
* http://www.shadows-ngo.org
{{Geographic location
|Centre = प्रकाशमण्डलम्
|North = गुण्डूरुमण्डलम्
|Northeast =
|East = बंगाळाखातसमुद्रम्
|Southeast =
|South = नेल्लूरुमण्डलम्
|Southwest = कडपा मण्डलम्
|West = कर्णूलुमण्डलम्
|Northwest = महबूब् नगरमण्डलम्
}}
 
[[वर्गः:आन्ध्रप्रदेशस्य मण्डलानि]]
 
{{आन्ध्रप्रदेशराज्यम्}}
{{stub}}
"https://sa.wikipedia.org/wiki/प्रकाशमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्