"प्रणब मुखर्जि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
}}
 
'''प्रणबकुमार् मुखर्जि''' ({{lang-bn|প্রণব মুখোপাধ্যায়}}/prŋb kjuːmɑr mʉkhərɡiː/; जननम् - १९३५ डिसेम्बर् ११) [[भारतम्|भारतस्य]] [[भारतस्य राष्ट्रपतिः|राष्ट्रपतिरूपेण]] चितः अस्ति । तेन ७२ प्रतिशतं मतानि प्राप्तानि तन्नाम ५.१८ लक्षपरिमितानि मतानि । मुखर्जिः [[भारतीयराष्ट्रियकाङ्ग्रेस्|भारतीय राष्ट्रियकाङ्ग्रेस्पक्षस्य]] ज्येष्ठः नेता आसीत् । राष्ट्रपतिनिर्वाचने भागग्रहणाय २०१२ तमस्य वर्षस्य जुलै २२ तमे दिनाङ्के सः स्वस्य स्थानाय त्यागपत्रम् अयच्छत् । सः जुलैमासस्य २५ तमे दिनाङ्के राष्ट्रपतिपदं समलङ्करोत् ।
 
==कुटुम्बः उद्योगश्च==
"https://sa.wikipedia.org/wiki/प्रणब_मुखर्जि" इत्यस्माद् प्रतिप्राप्तम्