"त्रैविद्या मां सोमपाः..." इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
:'''ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥ २० ॥'''
 
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य विंशत्तमःविंशतितमः(२०) श्लोकः ।
==पदच्छेदः==
त्रैविद्या मां सोमपाः पूतपापाः यज्ञैः इष्ट्वा स्वर्गतिं प्रार्थयन्ते ते पुण्यम् आसाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान् ॥ २० ॥
"https://sa.wikipedia.org/wiki/त्रैविद्या_मां_सोमपाः..." इत्यस्माद् प्रतिप्राप्तम्