"समं सर्वेषु भूतेषु..." इत्यस्य संस्करणे भेदः

(लघु) clean up, added underlinked tag using AWB
No edit summary
पङ्क्तिः ५:
:'''विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ २७ ॥'''
 
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य सप्तविंशतितमः(२७) श्लोकः ।
==पदच्छेदः==
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् विनश्यत्सु अविनश्यन्तं यः पश्यति सः पश्यति ॥ २७ ॥
"https://sa.wikipedia.org/wiki/समं_सर्वेषु_भूतेषु..." इत्यस्माद् प्रतिप्राप्तम्