"छायाग्राहिका" इत्यस्य संस्करणे भेदः

===छायाग्राहिका === मनवैरनेकैः छायाग्राहिका (Camera... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १४:
लेन्सस्य पृष्ठभागे एव संयुक्त एकं गोलाकारकं छिद्रपटं भवति यस्य मध्ये एकं गोलाकारकं छिद्रं भवति । सुपिरमिदं आवश्यकता नुसारेण सङ्कोच्यं वर्धनीयञ्च भवति । लेन्सतञ्च संक्रम्य छायाग्राहिकाभ्यन्तरे गच्छतः प्रकाशस्य मात्रा न्यूना अधिका वा कर्तुं शक्या भवति ।
 
====(द)आच्छादिका शटरो वा (Shutter)====
बृहच्छाअयाग्राहिकासु लेन्ससम्मुखे आच्छादिकैका भवति लघुच्छाया ग्राहिकासु एका तिरस्करिणी भवति या शटर (Shutter) iti नाम्नामिधीयते । १/१० इत्यतः १/१९ इति सैकेण्डं यावद अस्य अपावरणात् तावत्कालपर्यन्तमेव प्रकाशो फोटोपटले फिल्मे वा प्रतिफलति रासायनिकी क्रिया च प्रवर्तते ।
"https://sa.wikipedia.org/wiki/छायाग्राहिका" इत्यस्माद् प्रतिप्राप्तम्