"स्वच्छभारताभियानम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
'''स्वच्छभारताभियानम्''' ({{lang-hi|स्वच्छ भारत अभियान}}, {{lang-en|Clean India Mission}}) इत्याख्यं महाभियानं [[भारतगणराज्य]]स्य [[प्रधानमन्त्रि]]णा [[नरेन्द्र दामोदरदास मोदी|नरेन्द्र मोदी]]-महाभागेन उद्घोषितम् <ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://pmindia.gov.in/en/news_updates/pm-reviews-preparations-for-launch-of-mission-swachh-bharat/ |work=जनहिताय उद्घोषणा|publisher=भारतसर्वकारः|accessdate=२८/१२/२०१४}}</ref> । २०१४ तमस्य वर्षस्य अप्रैल-मासस्य द्वितीये (२ / १०/ २०१४) दिनाङ्के स्वच्छभारताभियानस्य आरम्भः अभवत् । २/१० दिनाङ्के [[भारतम्|भारतगणराज्य]]स्य पूर्व[[प्रधानमन्त्रि]]णः [[लाल बहादूर शास्त्री]]-महोदयस्य, राष्ट्रपितुः [[मोहनदास करमचन्द गान्धी|महात्मनः]] च जन्मदिवसत्वेन आभारतम् उत्सवम्उत्सवः आचरतिआचर्यते । तयोः महापुरुषयोः संस्मरणार्थं २/१० दिने तस्य अभियानस्यस्वच्छभारताभियानस्य आरम्भः अभवत् <ref>{{cite web| title= स्वच्छभारताभियानम् १|url= https://www.youtube.com/watch?v=HmtxA_iXvbY|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=२८/१२/२०१४}}</ref> ।
 
== इतिहासः ==
 
२०१४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे (१५/८/२०१४) दिनाङ्के [[स्वतन्त्रतादिन]]पर्वणि [[भारतम्|भारतगणराज्यस्य]] [[प्रधानमन्त्रि]]णा [[नरेन्द्र मोदी]]-महाभागेन उद्घोषणा कृता आसीत् यत्, स्वच्छभारताभियानं २/१० दिनाङ्कात् [[महात्मजयन्ती]]पर्वदिनात् आरभिष्यतिआरप्सयते इति । २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१४) दिनाङ्के [[नवदेहली]]-महानगरस्थे राजघाटे [[प्रधानमन्त्री]] [[नरेन्द्र मोदी]] [[भारतं]] न्यवेदयत्, "सर्वे स्वच्छभारताभियाने योगदानं यच्छन्तु" इति । तस्मिन् दिने स्वयं [[प्रधानमन्त्री]] स्वहस्ते मार्जनीं धृत्वा [[नवदेहली]]-महानगरस्थे मन्दिरमार्गे स्वच्छता कार्यंस्वच्छताकार्यं प्रारभत ।
 
== अभियानस्य उद्देश्यम् ==
 
वर्तमान[[भारत]]देशः आधुनिकः देशः इति आविश्वं चर्चा अस्ति । सः देशः [[चन्द्रयानं]] निर्मियनिर्माय चन्द्रारोहणं कृतवान्, परन्तु अद्यापि तस्य देशस्य नागरिकाः अनावृत्ते स्थले (on open place) शौचं कुर्वन्ति । यत्र कुत्रापि अवकरं प्रक्षेपयन्तिप्रक्षिपन्ति । ते यत्र कुत्रापि ष्ठीवन्ति (थूँकते हैं) । एतादृशैः वाक्यैः देशाभिमानिनः बहुपीडाम् अनुभवन्ति । वर्तमानभारते ७२% जनाः अनावृत्ते स्थले (on open place) शौचं कुर्वन्ति <ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://hindi.mapsofindia.com/government-of-india/swachh-bharat-abhiyan.html|work=जनहिताय उद्घोषणा|publisher= hindi.mapsofindia.com|accessdate=२८/१२/२०१४}}</ref> । तेषु अधिकाः जनाः ग्रामवासिनः सन्ति । वृक्षावरणेषु, कृषिक्षेत्रेषु, मार्गस्य समीपं च अधिकाः जनाः शौचं कुर्वन्ति । तेन अनेकाः समस्याः समुत्पद्यन्ते । बालकानाम् अकालमृत्युः, सङ्क्रणयुक्तानांसङ्क्रमणयुक्तानां रोगाणां विस्तारः, शौचस्थानं जनविहीनम् एव भवति, अतः महिलानां [[बलात्कार]]स्य घटनाः अधिकाः भवन्ति इत्यादयः अनेकाः समस्याः सन्ति <ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://hindi.mapsofindia.com/government-of-india/swachh-bharat-abhiyan.html|work=जनहिताय उद्घोषणा|publisher= hindi.mapsofindia.com|accessdate=२८/१२/२०१४}}</ref> । तासां समस्यानां निवारणं भवेत्, अतः स्वच्छभारताभियानस्य परिकल्पना समुद्भूता । उक्तस्य उद्देश्यस्य पूर्त्यै एव अभियानस्यास्य आरम्भः अभवत् । परन्तु अनेन सह अन्यानि कारणानि अपि सम्मिलितानि आसन् ।
 
२०१९ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१९) दिनाङ्के [[मोहनदास करमचन्द गान्धी|महात्मनः]] १५० तमा जन्मजयन्ती अस्ति । यतो हि [[मोहनदास करमचन्द गान्धी|महात्मनः]] प्रियतमेषु कार्येषु स्वच्छताकार्यम् अपि अन्यतमम् आसीत् । अतः तस्य १५० तमायाः जन्मशताब्द्याः दिने [[मोहनदास करमचन्द गान्धी|महात्मना]] ईप्सितं स्वच्छं भारतं तस्मै समर्पयामः इति अस्य अभियानस्य अपरः उद्देशः वर्तते । एतत् अभियानं पञ्चवर्षात्मकम् अस्ति । स्वच्छभारताभियानं [[भारतम्|भारतगणराज्य]]स्य सर्वकारेण सञ्चालितम् अभियान्अभियानम् अस्ति । एतेषु पञ्चवर्षेषु ४,०४१ नगराणां वीथिकाः, मार्गान्, क्षेत्राणि च स्वच्छं कर्तुम् तस्य अभियानस्य उद्घोषः अभवत् <ref>{{cite web| title= स्वच्छभारताभियानम् १|url= https://www.youtube.com/watch?v=HmtxA_iXvbY|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=२८/१२/२०१४}}</ref> ।
 
[[लाल बहादूर शास्त्री]]-महोदयेन अस्मभ्यं मन्त्रः दत्तः आसीत् यत्, 'जय जवान, जय किसान' इति । तस्य आह्वानेन आभारतं जनाः कृषिक्रान्तिम् अकरोत्अकुर्वन् । यदा तेन [[भारत]]स्य आह्वानं कृतम् आसीत्, तदा [[भारतम्|भारतगणराज्य]]स्य सामान्यात् अतिसामान्यः जनः अपि तस्य उद्घोषं सफलीकर्तुं प्रयासम् अकरोत् । तथैव एतस्य अभियानस्य कृते अपि भवतु इति । यदि तस्मिन् काले [[भारतम्]] अकरोत्, तर्हि अद्यापि करिष्यति इत्यपि अन्यतमः उद्देशः <ref>{{cite web| title= स्वच्छभारताभियानम् १|url= https://www.youtube.com/watch?v=HmtxA_iXvbY|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=२८/१२/२०१४}}</ref> ।
 
== व्ययः ==
 
अस्य अभियानस्य सफलतायै, क्रियान्वयाय च [[भारत]]सर्वकारेण {{INR}} ६२,००० कोटिरूप्यकाणां व्ययस्य अनुमानं कृतम् अस्ति । तस्याःतस्य धनराशेः विभाजनं द्वयोः आयामयोः कल्पितम् अस्ति । १. केन्द्रसर्वकारः २. राज्यसर्वकारः उत नगरपालिका । उभयोः क्रमेण ७५%, २५% च व्ययविभाजनं कल्पितम् अस्ति । एषा योजना सामान्यराज्येभ्यः अस्ति । उत्तर-पूर्वीय-राज्येभ्यः, विशेषराज्येभ्यश्च केन्द्रसर्वकारः ९०%, राज्यसर्वकारः १०% च धनराशिं योजयिष्यतः इति योजना <ref>{{cite web| title= स्वच्छभारताभियानम् १|url= https://www.youtube.com/watch?v=HmtxA_iXvbY|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=२८/१२/२०१४}}</ref> ।
 
== अभियानस्य प्रारूपम् ==
पङ्क्तिः २१:
स्वच्छभारताभियानं तु भारतीयानां कृते उद्घोषितम् अभियानं वर्तते । अतः केवलं राजनैतिकक्षेत्रीयाः, सर्वकारस्य जनाः, कर्मकराः च अभियानेऽस्मिन् कार्यं कुर्युः इति अयोग्यं मन्यते <ref>{{cite web| title= स्वच्छभारताभियानम् २|url= http://zeenews.india.com/news/india/pm-narendra-modi-with-broom-launches-swachh-bharat-abhiyan-says-its-patriotism-not-politics_1479062.html |work= झी न्यूझ |publisher=झी न्यूझ|accessdate=२८/१२/२०१४}}</ref> । एवं हि [[भारतवर्षम्]] अत्यन्तं विशालं वर्तते, सर्वकारस्य साधनानि न्यूनानि भवन्ति अभियानाय । अतः सर्वकारेण, सामाजिकसंस्थाभिः, नागरिकैः च मिलित्वा कृतः प्रयासः एव भारतं स्वच्छं कर्तुं शक्नोति । सः प्रयासः कीदृशः भवेत् चेत्,
 
१. अनावृत्ते स्थले (on open place) शौचःशौचसमस्यायाः निराभवेत्निराकरणम्
 
२. आरोग्यविघातकानां शौचालयानां स्थाने फ्लश्-शौचालयानां संस्थापनं करणीयम् ।
पङ्क्तिः २७:
३. To Eradicate manual scavenging
 
४. नगरपालिकास्थूलनगरपालिकायाः स्थूल-अपशिष्टस्य (Municipal solid waste - MSW) सङ्ग्रहंसङ्ग्रहणं तथा तस्य स्थूलापशिष्टस्य वैज्ञानिकरीत्या प्रसंस्करणं/नाशः करणीयः । यदि तस्य स्थूलापशिष्टस्य प्रक्रियानन्तरं पुनरोपयोगःपुनरुपयोगः शक्यः, तर्हि पुनरुपयोगाय प्रयासः करणीयः ।
 
५. जनानां व्यवहारेषु योग्यस्वच्छतायाः अभ्यासबीजानि वपितुं प्रयासः करणीयः ।
५. योग्यस्वच्छतायाः गुणान् अङ्गीकर्तुं जनानां व्यवहारेषु परिवर्तनं करणीयम् ।
 
६. जनेषु निर्मलीकरणभावनायाः उज्जागरणं, तस्य च सार्वजनिकस्वास्थ्येन सह अनुबन्धः ।
६. सार्वजनीकस्वास्थ्यसम्बद्धां जागृत्यर्थं जनसामान्यं स्वच्छतायाः नागरिकाणां जीवनेन सह सम्बन्धः बोधनीयः ।
 
७. स्वच्छताकार्यस्य परिकल्पनायै, क्रियान्वयाय, व्यवस्थायै च क्षेत्रीयनगरनिगमविभागंक्षेत्रीयनगरनिगमविभागः बलवत्बलवान् करणीयम्करणीयः
 
८. स्वायत्तक्षेत्रस्यस्वायत्तक्षेत्रपक्षतः (Private Sector) अभियानेऽस्मिन् योगदानाय योग्यं वातावरणं निर्मातव्यं, येन धनव्ययार्थम्, अपशिष्टसङ्कलनकार्यस्य क्रियान्वयाय, अनुसंरक्षणाय (Maintenance) च सहायता भवेत् <ref>{{cite web| title=अभियानस्य प्रारूपम् |url= http://hi.vikaspedia.in/health/sanitation-and-hygiene/93894d93591a94d91b-92d93e930924-92e93f936928 |work= vikaspedia.in |publisher= hi.vikaspedia.in|accessdate=२९/१२/२०१४}}</ref> ।
 
== अभियानस्य आन्तरिकयोजनाः ==
पङ्क्तिः ४१:
१. गृहान्तर्गतस्य शौचालयस्य रचना करणीया ।
 
२. सार्वजनीकशौचालयानांसार्वजनिकशौचालयानां, सुदायीकशौचालयानांसामूहिकशौचालयानां च निर्माणम् ।
 
३. स्थूलापशिष्टस्य प्रबन्धनम् ।
 
४. नागरिकाणां जागरूरकतायैजागरूकतायै सूचनादानं, प्रशिक्षणदानं, सम्प्रेषणवृद्धिः च करणीया ।
 
५. स्वच्छतायै क्षमतावर्धनस्य, प्रशासनिक-कार्यालयव्यस्यकार्यालयव्ययस्य प्रबन्धनम् <ref>{{cite web| title=अभियानस्य आन्तरिकयोजनाः |url= http://pib.nic.in/newsite/PrintRelease.aspx?relid=113643|work= भारतसर्वकारः |publisher= भारतसर्वकारः|accessdate=२९/१२/२०१४}}</ref> ।
 
== अभियानस्य मुख्याङ्गानि ==
पङ्क्तिः ५५:
=== नगरक्षेत्रेभ्यः स्वच्छभारताभियानम् ===
 
आभारतं नगराणां १.०४ कोटिपरिवारम्कोटिपरिवारान् उद्दीश्यउद्दिश्य २.५ कोटिसामुदायिकशौचालयानां, २.६ कोटिसार्वजनीकशौचालयानांकोटिसार्वजनिकशौचालयानां च निर्माणस्य परिकल्पना अस्ति । प्रत्येकस्मिन् नगरे नूनाति नूनम्न्यूनातिन्यूनम् एकं स्थूलापशिष्टप्रबन्धनकेन्द्रं स्थापयितुम् अपि योजना वर्तते । नगरस्थेषु येषु गृहेषु शौचालयनिर्माणाय अवकाशः नास्ति, तेषां कृते सामुदायिकशौचलयनिर्माणस्य योजना अस्ति । पर्यटनस्थलेषु, आपणेषु, बस्-स्थानकेषु, रेल्-स्थानकेषु च सार्वजनीकशौचालयानांसार्वजनिकशौचालयानां निर्माणयोजना अस्ति <ref>{{cite web| title=अभियानस्य आन्तरिकयोजनाः |url= http://pib.nic.in/newsite/PrintRelease.aspx?relid=113643|work= भारतसर्वकारः |publisher= भारतसर्वकारः|accessdate=२९/१२/२०१४}}</ref> ।
 
=== ग्राम्यक्षेत्रेभ्यः स्वच्छभारताभियनम् ===
 
ग्राम्यक्षेत्रस्य अभियानं किञ्चित् भिन्नरीत्या भविष्यति । यतो हि अधिका समस्या ग्राम्यक्षेत्रेषु एव वर्तते । ग्राम्यजनेषु स्वच्छतायाः जागरुकता आवश्यकी वर्तते । तेषां नित्य-नैमित्तिकेषु कार्येषु स्वच्छतां प्रति सर्तकतायाः अभावः दरीदृश्यते, तस्य कृते प्रशिक्षणस्य, मार्गदर्शनस्य, सुविधानां च व्यवस्था भविष्यति । ततः तेषां जीवनस्य स्तरं परिवर्तयितुं प्रयासः भविष्यति । ग्राम्यक्षेत्रेषु गृहशौचालयस्य अभावः अस्ति । आभारतं ६०% ग्रामवासिनः अनावृत्तंअनावृत्ते स्थले शौचं कुर्वन्ति । एतस्याः स्थित्याः निराकरणार्थम् अधिकाधिकेषु गृहेषु शौचालयनिर्माणाय कार्यं भविष्यति <ref>{{cite web| title=अभियानस्य आन्तरिकयोजनाः |url= http://pib.nic.in/newsite/PrintRelease.aspx?relid=113643|work= भारतसर्वकारः |publisher= भारतसर्वकारः|accessdate=२९/१२/२०१४}}</ref> ।
 
=== विद्यालयेभ्यः स्वच्छभारताभियानम् ===
पङ्क्तिः ७३:
४. स्वच्छतायाः परिकल्पना (विद्यालयस्तरे)
 
५. स्वच्छताभियानस्य क्रियान्वयम्क्रियान्वयः
 
६. मार्गेषु, यात्रायां च स्वच्छतायाः योग्यपद्धतीनां व्यवहारः सामुहिकहस्तप्रक्षालनस्य व्यवस्था
पङ्क्तिः ८१:
८. विद्यार्थिनां कृते, विद्यार्थिनीनां च कृते भिन्नशौचालयस्य सुविधा <ref>{{cite web|title=स्वच्छभारताभियानम् - विद्यालयाय |url= http://mhrd.gov.in/sites/upload_files/mhrd/files/upload_document/Eng_Swachch%20Bharat%20Swachch%20Vidhalaya.pdf|publisher= http://mhrd.gov.in/|accessdate=२८/१२/२०१४}}</ref>
 
उक्तानाम् अंशानां क्रियान्वयदृष्ट्या सर्वकारः प्रत्यक्षं नियन्त्रणं करिष्यति । यतो हि भारतगणराज्यस्य विद्यालयेषु स्वच्छतायाः अभावः विद्यते । भारतसर्वकारस्य संशोधनानुसारं १९.३ कोटिविद्यार्थिषुकोटिसङ्ख्याकेषु विद्यार्थिषुकोटिविद्यार्थिनांकोटिसङ्ख्याकानाम् अपि विद्यार्थिनां कृते पेयजलस्य सुविधा नास्ति <ref>{{cite web|title=स्वच्छभारताभियानम् - विद्यालयाय |url= http://mhrd.gov.in/sites/upload_files/mhrd/files/upload_document/Eng_Swachch%20Bharat%20Swachch%20Vidhalaya.pdf|publisher= http://mhrd.gov.in/|accessdate=२८/१२/२०१४}}|page=9</ref> । आभारते १,५२,२३१ विद्यालयेषु विद्यार्थिनां कृते शौचालयाः न सन्ति । तथा च १,०१,४४३ विद्यालयेषु विद्यार्थिनीनां कृते शौचालयाः न सन्ति <ref>{{cite web|title=स्वच्छभारताभियानम् - विद्यालयाय |url= http://mhrd.gov.in/sites/upload_files/mhrd/files/upload_document/Eng_Swachch%20Bharat%20Swachch%20Vidhalaya.pdf|publisher= http://mhrd.gov.in/|accessdate=२८/१२/२०१४}}|page=12</ref> । येषु विद्यालयेषु शौचालयः अस्ति, तेषु जलस्य व्यवस्था एव नास्ति । आभारते २७.४% विद्यालयेषु विद्यार्थिशौचालये जलस्य व्यवस्था नास्ति । तथा च ३१.५% ५४ विद्यालयेषु विद्यार्थिनीनां शौचालये जलव्यवस्था नास्ति <ref>{{cite web|title=स्वच्छभारताभियानम् - विद्यालयाय |url= http://mhrd.gov.in/sites/upload_files/mhrd/files/upload_document/Eng_Swachch%20Bharat%20Swachch%20Vidhalaya.pdf|publisher= http://mhrd.gov.in/|accessdate=२८/१२/२०१४|page=12}}</ref> ।
 
==== विद्यालयीयप्रवृत्तिषु स्वच्छताभियानम् ====
 
१. विद्यालयेषु कक्षायाः समये विद्यार्थिभिः सह स्वच्छतायाः विषये चर्चा भवेत् । स्वच्छतायाः विभिन्नानां विषयाणां [[मोहनदास करमचन्द गान्धी|महात्मनः]] विचारैः सह सम्बन्धं संस्थाप्य विद्यार्थिषु स्वच्छतायै जागरूकता आनीयाउद्भावनीया
 
२. कक्षा, प्रयोगशाला, पुस्तकालयः इत्यादीनां प्रकोष्ठानां स्वच्छता करणीया ।
 
३. विद्यालये स्थापितां मूर्तिं (सरस्वतीमातुः, संस्थायाः स्थापकस्य मूर्तिं) प्रतिदिनं स्वच्छंधावेत् करणीयम्(सम्मार्जयेत्) । तथा च संस्थापकस्य योगदानस्य विषयेऽपि चर्चा करणीया ।
 
४. शौचालयं, पेयजलस्थानकंशौचालय-पेयजलस्थानादिकं च स्वच्छं करणीयम् ।
 
५. पाकशालां, भाण्डागारं चपाकशाला-भाण्डागारादिकञ्च स्वच्छं करणीयम् ।
 
६. निबन्धलेखने, वाद-विवादस्पर्धायां, चित्रकलायां च स्वच्छतासम्बद्धाः प्रतियोगिताः आयोजनीयाः <ref>{{cite web|title=स्वच्छभारताभियानम् - विद्यालयाय |url= http://hi.vikaspedia.in/health/sanitation-and-hygiene/93894d93591a94d91b-92d93e930924-92e93f936928|publisher= vikaspedia |accessdate=३०/१२/२०१४}}</ref> ।
"https://sa.wikipedia.org/wiki/स्वच्छभारताभियानम्" इत्यस्माद् प्रतिप्राप्तम्