"वेदः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८२:
ऋग्वेदस्य दशममण्डलस्य ऋषयः एव तस्य देवताः अपि सन्ति ।
मन्त्राणां दर्शने महिलानाम् अपि सहयोगः अस्ति । तासु अगस्त्यपत्नी लोपामुद्रा, महर्षि अम्भृणपुत्री वाक् इत्ययोः नाम विशेषतया उल्लेखनीयम् अस्ति ।
==बाह्यसम्पर्कतन्तुः==
{{Commons category|Vedas}}
{{Wiktionary|Veda|Vedic}}
 
* [http://www.aryasamajjamnagar.org/veda.htm वेदाः (हिन्दी, संस्कृतम्)]
* [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil.htm#Veda GRETIL ई-पुस्तकानि]
* [http://www.sacred-texts.com/hin/index.htm#vedas sacred-texts.com इत्यस्मिन् जालपुटे वेदाः]
* [http://www.comparative-religion.com/hinduism/vedas/ वेदाः- ऋक्, यजुः, सामः, अथर्वः]
* [http://www.gayathrimanthra.com/Library.html वेदोपनिषदोः समग्रसाहित्यम्]
* [http://www.kireetjoshiarchives.com/indian_culture/glimpses_vedic/ वैदिकसाहित्यम्- किरीट् जोशी]
 
[[वर्गः:वेदाः]]
"https://sa.wikipedia.org/wiki/वेदः" इत्यस्माद् प्रतिप्राप्तम्