"यु आर् अनन्तमूर्ति" इत्यस्य संस्करणे भेदः

(लघु) →‎'''साहित्यम्''': clean up using AWB
No edit summary
पङ्क्तिः १:
{{Infobox writer <!-- for more information see [[:Template:Infobox writer/doc]] -->
|name = U. R. Ananthamurthy
|image = U R Ananthamurthy Z1.JPG
|caption =
|pseudonym =
|birth_date = {{Birth date|df=yes|1932|12|21}}
|birth_place = Melige, [[Tirthahalli|Tirthahalli taluk]], [[Shimoga District]], [[Kingdom of Mysore]], British India
| death_date = {{death date and age|df=yes|2014|08|22|1932|12|21}}
| death_place = [[Bangalore]], [[Karnataka]], India
|occupation = Professor, writer
|nationality = Indian
|period =
|genre = Fiction, literary criticism
|subject =
|movement = [[Kannada literature#Navya|Navya]]
|influences = [[Ram Manohar Lohia]], [[Gopalakrishna Adiga]], [[Shantaveri Gopalagowda]], [[M.K. Gandhi]]
|influenced =
|signature =
|website =
}}
 
कन्नडे षष्ठः [[ज्ञानपीठप्रशास्तिविजेता]] यु.आर्. अनन्तमूर्तिमहोदयः (U.R. Ananthamurthy) । तस्य पूर्णं नामधेयं डा. उडुपि राजगोपालाचार्य अनन्तमूर्तिः ।
सर्वेषां कृते स्वस्य मातृभाषया एव प्राथमिकशिक्षणम् आवश्यकम् इति प्रतिपादयति अनन्तमूर्तिः। ’विदेशीयाः बहु भाषाः ज्ञातवन्तः वयं, अस्माकं निकटे विद्यमानाः अन्यप्रान्तीयभाषाः न जानीम” इति आश्चर्यं दर्शयति । जगतः अन्यभाषाणां काश्चन प्रमुखानां कृतीनाम् आंगलभाषया अनुवादः कर्तुं न शक्यः इति तस्य अभिप्रायः । कन्नडलेखकः भारतीयसाहित्यविमर्शकः च अनन्तमूर्तिः आत्मानं कन्नड- संस्कृत्याः "क्रिटिकल् इन्सैडर् " इति घोषयति।
Line २३ ⟶ ४४:
=='''प्रशस्तयः'''==
संस्कार- घटश्राद्ध- बरचित्रेभ्यः अन्युत्तमकथाः इति प्रशस्तिः अनन्तमूर्तिना प्राप्ता अस्ति । [[कर्नाटकसाहित्यअकाडेमीप्रशस्तिः]], १९८४ तमे वर्षे [[कर्णाटकराज्योत्सवप्रशस्तिः]] ,१९९२ तमे वर्षे [[केन्द्रसाहित्यअकाडेमीप्रशस्तिः]], १९९४ तमे वर्षे [[मास्तिप्राशस्तिः]] च तेन प्राप्ता अस्ति। १९९४ तमे वर्षे प्राप्ता [[ज्ञानपीठप्रशस्तिः]] सर्वासां प्रशस्तीनां कलशप्राया अस्ति ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://rujuvathu.sampada.net U R Ananthamurthy's writings and Blog]
* [http://www.findarticles.com/p/articles/mi_m0JQP/is_380/ai_n14795007 I, a Brahmin: Ananthamurthy's article]
* [http://www.literaturfestival.com/bios1_3_6_404.html Biography from the International Literature Festival Berlin]
 
{{कर्णाटके ज्ञानपीठप्रशस्तिभाजः}}
Line ३४ ⟶ ६०:
[[वर्गः:मास्तिप्राशस्तिभाजः]]
[[वर्गः:कर्नाटकसाहित्य-अकाडेमीप्रशस्तिभाजः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/यु_आर्_अनन्तमूर्ति" इत्यस्माद् प्रतिप्राप्तम्