"तेलुगु" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
तेलुगुभाषा (Telugu) द्राविडभाषा परिवारस्‍य एका भाषा अस्ति । एषा दक्षिणभारते विद्यमानस्य आन्ध्रप्रदेशराज्यस्यआन्ध्रप्रदेश,तेलंगाणा राज्ययोः यानाम्([[पुदुचेरी]]) केन्द्रशासित प्रदेशस्य च अधिकारभाषा वर्तते । इयं भाषा भारतस्य प्रान्तीयभाषासु प्रथमे स्थाने, तथा च विश्वस्तरे लोकैः भाष्यमाणासु भाषासु त्रयोदशे स्थाने च तिष्ठति । अपि च भारते राष्ट्रभाषायाः हिन्द्याः अनन्तरं द्वितीयं स्थानम् आवहति । अस्मिन् जगति उपसार्धनवकोटि (९.३२ कोटिः ) जनाः ( प्रमाणम् अपेक्ष्यते ) इमां तेलुगुभाषां भाषन्ते । ३१-१०-२००८ तमे दिनाङ्के भारतीयसर्वकारेण अतिप्राचीनासु राष्ट्रीयभाषासु संस्कृततमिलभाषाभ्यां सहैव तेलुगुभाषा अपि अन्तर्भाविता।
 
==तेलुगु तदवलोकनं च==
"https://sa.wikipedia.org/wiki/तेलुगु" इत्यस्माद् प्रतिप्राप्तम्