"संस्कृतविश्वविद्यालयाः" इत्यस्य संस्करणे भेदः

=='''संस्कृतविश्वविद्यालयाः'''== :सम्प्रति भारते 15... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

१६:५१, ११ फेब्रवरी २०१५ इत्यस्य संस्करणं

संस्कृतविश्वविद्यालयाः

सम्प्रति भारते 15 संस्कृतविश्वविद्यालयाः सन्ति। ते यथा-

राष्ट्रियसंस्कृतविद्यापीठम् , तिरुपतिः (आन्ध्रप्रदेशः) श्रीवेङ्कटेश्वरवैदिकविश्वविद्यालयः, तिरुपतिः (आन्ध्रप्रदेशः) राष्ट्रियसंस्कृतसंस्थानम् जनकपुरी, नवदेहली (देहली) श्रीलालबहदुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठम्, खट्वारियासरै, नवदेहली (दिल्ली) कामेश्वरसिंहदर्भङ्गासंस्कृतविश्वविद्यालयः, दर्भङ्गा (बिहार) श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयः, कालडी (केरलाः) कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः , रामटेक , नागपुरजिल्ला (महाराष्ट्रम्) श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, पुरी (ओडिशा) जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालयः, जयपुर (राजस्थान) संपूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी (उत्तरप्रदेश) सोमनाथसंस्कृतविश्वविद्यालयः, सोमनाथ (गुजरात) उत्तराखण्डसंस्कृतविश्वविद्यालयः, हरिद्वार ( ) महर्षिपाणिनिसंस्कृत एवं वैदिकविश्वविद्यालयः, उज्जयिनी (मध्यप्रदेश) कर्नाटकसंस्कृतविश्वविद्यालयः, बेङ्गलूरु (कर्नाटकम् ) कुमारभास्करवर्मसंस्कृत एवं प्राच्यविश्वविद्यलयः, नलबारि (अस्सोम् )