"विनोबा भावे" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३६:
विनोबा भावे [[देवनागरी]]लिपिं विश्वलिपिरूपेण दृष्टुम् इच्छति स्म । [[भारतम्|भारतस्य]] सम्पर्कलिपिः देवनागरी एव भवेदिति आशयेन बहुधा प्रयत्नं कृतवान् । केवलं देवनागरी एव न चलतु किन्तु देवनागरी अपि सर्वत्र सञ्चलतु इति अस्य विज्ञापनम् । अस्य प्रेरणया एव नागरीलिपिसङ्गमः इति किञ्चन सङ्गटनम् उपक्रान्तम् । इयं संस्था [[भारतम्|भारतस्य]] आभ्यन्तरे बाह्ये च देवनागरी लित्याः उपयोगस्य प्रसारं करोति स्म ।
 
==बाह्यस्म्पर्कतन्तुः==
{{भारतरत्नप्रशस्तिभूषिताः}}
* [https://archive.org/details/Gitaai-AcharyaVinobaBhave-MarathiAudiobook Vinoba Bhave's Geetai Audio Book]
* [https://archive.org/details/GITAI Vinoba Bhave's Geetai PDF]
* [http://www.vinobabhave.org Website to spread the thoughts, philosophy and works of Vinoba Bhave ]
* [http://www.markshep.com/nonviolence/GT_Vinoba.html The King of Kindness: Vinoba Bhave and His Nonviolent Revolution]
* [http://www.rmaf.org.ph/Awardees/Citation/CitationBhaveVin.htm Citation for 1958 Ramon Magsaysay Award for Community Leadership]
* [http://www.bioscand.se/kron/Vinoba.htm Vinoba Bahve – his work on leprosy (with photo 1979)]
* [http://www.time.com/time/magazine/article/0,9171,935318-1,00.html A Man on Foot – Time magazine cover page article dated Monday, 11 May 1953]
 
{{भारतरत्नप्रशस्तिभूषिताः}}
"
 
[[वर्गः:भारतीयदेशभक्ताः]]
[[वर्गः:रमोन् मैग्सेसे-पुरस्कारभाजः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
[[वर्गः:भारतरत्नपुरस्कारभाजः]]
[[वर्गः:महाराष्ट्रस्य व्यक्तयः]]
"https://sa.wikipedia.org/wiki/विनोबा_भावे" इत्यस्माद् प्रतिप्राप्तम्