"सानिया मिर्जा" इत्यस्य संस्करणे भेदः

(लघु) NehalDaveND इति प्रयोक्त्रा सानिया मिर्ज़ा इत्येतत् सानिया मिर्जा इत्येतत् प्रति चालितम्: नुक्तन...
No edit summary
पङ्क्तिः १:
{{Dead end|date=जनुवरि २०१४}}
[[चित्रम्:Sania Mirza, HyderabadMahesh OpenBhupathi 2006at the NDTV Marks for Sports event 14 (cropped).jpg|300px200px|right|thumb|सानिया मिर्जा]]
'''सानिया मिर्जा''' भारतीय सञ्जाता वृत्तिनिरता [[टेनिस्-क्रीडा|टेन्निस् क्रीडालुः]] [[मुम्बई]] नगरे नवम्बर् पञ्चदशे दिनाङ्के १९८६ वर्षे जन्म अलभत। सा स्वस्य क्रीडाजीवनम् २००३ तमे वर्षे आरभत। सातस्याः शक्तिशालिभिः प्रहस्त आध्यातै प्रसिद्धा वर्तते। विश्व टेन्निस् संस्थायाः श्रेणिषु प्रथम ३० श्रेणिषु स्थानं प्राप्तवत्सु भारतीयेषु एषा एव प्रथमा। एषा स्वेट्लाना कुजनेट्सोवा,मार्टिना हिङ्गिस् इत्यादीः श्रेष्ठ महिला टेन्निस् क्रीडालुनां ज्य प्राप्तवती अस्ति।
 
"https://sa.wikipedia.org/wiki/सानिया_मिर्जा" इत्यस्माद् प्रतिप्राप्तम्