"मनोवार्ता" इत्यस्य संस्करणे भेदः

Added tamil name
परिसन्धिः
पङ्क्तिः २४:
| ध्वन्योदाहरणम् = [[File:President Barack Obama's bilateral meeting with Prime Minister Narendra Modi in 2014.ogg | अमेरिका-देशस्य राष्ट्रपतिना सह नरेन्द्र मोदी]]
}}
'''मनोवार्ता''' उत '''मन की बात''' ({{lang-hi|मन की बात}}, {{lang-gu|મનની વાત}}, {{lang-bn|মনের কথা}}, {{lang-ta|ஆன்மாவின் குரல்}}<!--, {{lang-as|}}, {{lang-en|}}, {{lang-kn|}}, {{lang-ml|}}, {{lang-mr|}}, {{lang-ne|}}, {{lang-or|}}, {{lang-pa|}}, {{lang-te|}}, {{lang-ur|}}-->) इत्ययं कश्चन आकाशवाणीकार्यक्रमः[[आकाशवाणी(AIR)|आकाशवाणी]]कार्यक्रमः वर्तते । तस्य कार्यक्रमस्य सूत्रधारः भारतगणराज्यस्य वर्तमानप्रधानमन्त्रीवर्तमान[[प्रधानमन्त्री]] [[नरेन्द्र मोदी]] अस्ति । तस्मिन् कार्यक्रमे आकाशवाणीमाध्यमेन श्रीनरेन्द्रः भारतीयान् उद्दीश्य मनोवार्ताः करोति <ref>[http://www.rediff.com/news/report/pms-first-radio-address-mann-ki-baat-top-10-quotes/20141003.htm PM's first radio address 'Mann ki baat': Top 10 quotes]</ref><ref>[http://www.dnaindia.com/india/report-narendra-modi-touches-people-through-his-mann-ki-baat-leaves-opposition-squirming-2023327 Narendra Modi touches people through his Mann Ki Baat, leaves opposition squirming]</ref><ref>[http://www.thehindu.com/news/national/modis-first-radio-interaction-mann-ki-baat-on-all-india-radio/article6468709.ece Modi goes on AIR]</ref> । तस्य कार्यक्रमस्य आरम्भः २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य तृतीये (०३/१०/२०१४) दिनाङ्के अभवत् <ref>http://pib.nic.in/newsite/hindirelease.aspx?relid=30693</ref> ।
 
== उद्देशः ==
 
[[भारतम्|भारतगणराज्य]]स्य प्रधानमन्त्रिणः इच्छा आसीत् यत्, सः जनसामान्यं सम्बद्ध्य स्वमनसः विचाराणां चर्चां कुर्यात् इति । अतः मासे एकवारं सः आकाशवाण्याः माध्यमेन भारतीयान् सम्बोधयति । अनेन देशसम्बद्धाः अनेके विषयाः प्रधानमन्त्रिणा जनानां सम्मुखं उपस्थापिताः भवन्ति । सर्वकारस्य प्रयत्नविषये जनानां ज्ञानं भवति च <ref>http://www.ndtv.com/india-news/pm-narendra-modi-on-mann-ki-baat-trust-your-pradhan-sevak-every-penny-of-black-money-will-be-brought-687855</ref> ।
 
== किमर्थम् आकाशवाणी ==
 
भारतदेशः विकासशीलदेशः वर्तते । अतः [[भारतम्|भारतगणराज्ये]] अनेकानि स्थलानि, ग्रामाः, प्रदेशाः च सन्ति, यत्र दूरदर्शनस्य आधिक्यं नास्ति । तथा च एकस्य संशोधनस्य आधारेण मन्यते यत्, आकाशवाण्याः विस्तारः आभारतं नवतिप्रतिशतं (९०%) वर्तते <ref>http://www.livemint.com/Politics/hdhhF1FzazRPQCrZegyr8I/Narendra-Modis-All-India-Radio-chat-show-starts-Friday.html</ref> इति । [[भारतम्|भारतगणराज्ये]] विद्यमानाः व्यक्तिगत-आकाशवाण्यः [[आकाशवाणी(AIR)|आकाशवाण्या]] अनुमतिप्राप्ताः यत्, ताः स्वाकाशवाण्यां मनोवार्तायाः प्रसारणं कर्तुं प्रभवन्ति इति । एवं प्रधानमन्त्रिणः मनोवार्तायाः लाभम् अधिकाधिकजनाः स्वीकर्तुं शक्नुयुः इति विचिन्त्य आकाशवाणीमाध्यमस्य चयनम् अभवत् । आकाशवाणी वार्तादूरदर्शनाय अपि प्रसारणस्य अधिकारान् अयच्छत् ।
 
== प्रसारणम् ==
 
२०१४ तमस्य वर्षस्य अक्तूबर-मासस्य तृतीये (०३/१०/२०१४) दिनाङ्के "मनोवार्ता" उत 'मन की बात' कार्यक्रमस्य आरम्भः अभवत् <ref>http://pib.nic.in/newsite/hindirelease.aspx?relid=30693</ref> । तस्मिन् दिने [[विजयादशमी]] पर्व आसीत् <ref>[http://www.firstpost.com/india/gladdening-read-wonderful-response-mann-ki-baat-radio-address-modi-1777993.html Gladdening to read wonderful response to 'Mann Ki Baat' radio address: Modi]</ref><ref>[http://www.narendramodi.in/mann-ki-baat-from-the-pm/ Mann Ki Baat from the PM]</ref> । ततः क्रमेण २/११/२०१४, १४/१२/२०१४, २७/१/२०१५, २२/०२/२०१५ दिनाङ्केषु मनोवार्ताकार्यक्रमस्य प्रसारणम् अभवत् <ref> http://www.narendramodi.in/mannkibaat/ </ref> ।
 
== आर्थिकलाभः ==
 
"https://sa.wikipedia.org/wiki/मनोवार्ता" इत्यस्माद् प्रतिप्राप्तम्