"गङ्गानदी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
 
एकदा ब्रह्मा विष्णुपादधूलिं संयोज्य गङ्गाम् निर्माति स्म। अत एव गङ्गा अति पवित्रा।
[[चित्रम्:Bhagirathi River at Gangotri.JPG|thumb|left|250px|भागीरथी गङ्गोत्रीहिमसंहतेः उद्भवति]]
 
एकदा महाराजः [[सगरः]] अश्वमेधयज्ञं कृतवान्। तस्य षष्टिसहस्रपुत्राः आसन्। अश्वः मत्सरेण इन्द्रेण बद्धः। सगरः अश्वं प्रतिप्राप्तुं स्वपुत्रान् प्रेषितवान्। ते अश्वम् कपिलर्षेः आश्रमे अपश्यन्। कपिलमहर्षिः एव चोरः इति मत्वा ते तम् अबाधन्त। क्रुद्धः ऋषिः स्वदृष्ट्या एव तान् भस्मसात् अकरोत्। तेषाम् अन्तिमसंस्कारः न कृतः । अत एव ते स्वर्गम् न प्राप्नुवन्। सगरस्य वंश्यः भागीरथः स्वपूर्वजानाम् शान्तये गङ्गाजलम् ऐच्छत्। सः तीव्रेण तपसा गङ्गां भूलोकं प्रति आनायितवान्।
शिवः तां गङ्गां स्वजटायां धृतवान्। गङ्गा पापेभ्यः सर्वान् उद्धरति ।
 
[[चित्रम्:Bhagirathi River at Gangotri.JPG|thumb|left|250px|भागीरथी गङ्गोत्रीहिमसंहतेः उद्भवति]]
 
==गङ्गायाः प्रकृतस्थितिः==
"https://sa.wikipedia.org/wiki/गङ्गानदी" इत्यस्माद् प्रतिप्राप्तम्