"बन्नेरुघट्ट-राष्ट्रिय उद्यानम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः २२:
==पतङ्गोद्यानम्==
[[चित्रम्:VB 017 Butterfly Park Bangalore.jpg|thumb]][[चित्रम्:Butterlfy Park.jpg|thumb|'''पतङ्गोद्यानस्य प्रवेशद्वारम्''']]
भारतदेशस्य प्रथमं पतङ्गोद्यानम् बन्नेरुघट्टस्य सस्यशास्त्रीय उद्याने स्थापितमस्ति । एतत् उद्यानवनं २५-११-२००६ शनिवासरे, केन्द्रीयविज्ञान-तन्त्रज्ञानविभागीय मन्त्रिवर्येण कपिल् सिग्बाल् महोदयेन उद्घाटितमस्ति । पतङ्गोद्यानं(३०,००० मि ) ७.५ परिमिते प्रदेशे व्यापृतमस्ति । अस्मिन् प्रदेशे पतङ्गानां संरक्षणास्थलं,वस्तुसंग्रहालयः,श्रव्यदृश्यप्रकोष्ठोऽपि सन्ति । पतङ्गानां संरक्षणास्थलं एकं पालिकार्बोनेट् धातुयुक्तम् आच्छादनं भवति ।अयं प्रदेशः १०.००० sq.ft ( १,००० m2) विस्तृतमस्ति । गोलाकारे निर्मिते अस्मिन् प्रदेशे २० त्यधिकाः विभिन्नजातीयाः सन्ति । अस्मिन् प्रदेशे समशीतोऽष्णस्य रक्षणार्थं सम्पूर्णं आर्द्रवातावरणं कर्तुं एकं कृतकं जलपातं निर्मितमस्ति। गमनार्थं लघुसेतुबन्धोऽपि अस्ति । पतङ्गानां कृते अहारार्थं योग्यसस्यान् एवं पोटरान् अपि स्थापितानि । इयं संरक्षणास्थलं प्रथम, द्वितीय गृहम्प्रति नयति । प्रथमे वस्तु सङ्ग्रहालयः अस्ति । तत्र अतीव सुन्दरपतङ्गान् प्रदर्शितं भवति । अन्तिमे लघुचित्रमन्दिरं अस्ति। [[कर्णाटकसर्वकारः|कर्नाटकसर्वकारस्य]] प्राणिसङ्ग्रहालय विभागः, अशोक ट्रश्ट् फार् रीसर्च इन्न् एकालजि अन्ड एन्विरान्मेन्ट् (ATREE), कृशि- विश्वविद्यालय़ादयः सहयोगं कुर्वन्ति ।
 
==जैविकाभयारणयम्==
उद्यानस्यपरितः विद्यमान जैविकाभयारणयप्रदेशः अरण्यविभागीयः भवति । अयञ्च प्रदेशः एतेषां गजादीनां,व्याघ्राणां,हरिणाद्यन्यप्राणीनाञ्च वासस्थलं भवति । एतत् अभयारण्यं गजानां विहारस्थलं भवति। सत्यमङ्गलारण्यस्य बन्नेरुघट्टपर्वतगमनाय वेनाडुतः सम्पर्कः कल्पितमस्ति । विशेष सूचनाप्रकारं प्रयाणसमये जैविकाभयारण्यस्य परितः बन्नेरुघट्ट-आनेकल्ल् मार्गेषु गजाः अटन्तः भवन्ति इति । एकदा पाटषालायाः दिनत्रयात्मकः विरामः आसीत्, तदा एकः चित्रकः तस्य शिशुभिः सः सञ्चरन् असीत् इति वार्ता प्रकटिता आसीत् ।