"स्वच्छभारताभियानम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १२०:
== स्वच्छताप्रतिज्ञा ==
 
{{Quote box
| quote =
'''अहं ______ शपथं करोमि यत्, अहं स्वयं स्वच्छतायै सर्वदा जागृतः/जागृता भूत्वा योगदानं करिष्यामि ।'''
'''प्रतिवर्षम् अहं १०० होराः अर्थात् प्रतिदिनं होराद्वयं श्रमदानं कृत्वा स्वच्छतायाः सङ्कल्पं चरितार्थं करिष्यामि ।'''
'''अहम् अस्वच्छतां न करिष्यामि तथा च अस्वच्छतां कर्तुम् अवसरम् अपि न दास्यामि । '''
'''प्रप्रथमम् अहं स्वस्मात्, स्वपरिवारात्, स्ववीथ्याः, स्वग्रामात्, स्वस्य कार्यस्थलात् च अस्वच्छताम् अपाकर्तुं '''
'''प्रयासारम्भं करिष्यामि । अहं मन्ये यत्, विश्वस्मिन् ये देशाः स्वच्छाः दरीदृश्यन्ते, तेषां स्वच्छतायाः कारणम् अस्ति यत्,'''
'''तेषां देशानां नागरिकाः अस्वच्छतां न कुर्वन्ति तथा च अस्वच्छतां कर्तुम् अवसरम् अपि न यच्छन्ति । '''
'''अद्याहं यं शपथं स्वीकरोमि, तम् अन्यैः शतेनापि (१००) कारयिष्यामि । '''<br>
'''अहं जानामि यत्, स्वच्छतायै उपन्यस्तं मम एकं चरणम् अखिलभारतं स्वच्छं कर्तुं साहाय्यं करिष्यति ।'''<br/><br/>'''जय हिन्दः '''<br/> '''जयतु भारतम्'''
| source =
| width = 30%
| align = CENTER
}}
<!--
{{quotation|
'''अहं ______ शपथं करोमि यत्, अहं स्वयं स्वच्छतायै सर्वदा जागृतः/जागृता भूत्वा योगदानं करिष्यामि ।'''<br>
Line १२८ ⟶ १४३:
'''तेषां देशानां नागरिकाः अस्वच्छतां न कुर्वन्ति तथा च अस्वच्छतां कर्तुम् अवसरम् अपि न यच्छन्ति । '''<br>
'''अद्याहं यं शपथं स्वीकरोमि, तम् अन्यैः शतेनापि (१००) कारयिष्यामि । '''<br>
'''अहं जानामि यत्, स्वच्छतायै उपन्यस्तं मम एकं चरणम् अखिलभारतं स्वच्छं कर्तुं साहाय्यं करिष्यति ।'''|'''जय हिन्दः '''<br/> '''जयतु भारतम्'''}}-->
 
== स्वच्छभारताभियानविषये महानुभावानां वचांसि ==
"https://sa.wikipedia.org/wiki/स्वच्छभारताभियानम्" इत्यस्माद् प्रतिप्राप्तम्