"भासः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''भासः''' कश्चन प्रसिद्धः संस्कृतनाटककारः । तेन रचितानि नाटकानि सरलभाषया निबद्धानि मनोहराणि च वर्तन्ते । तदीयानि त्रयोदश नाटकानि उपलभ्यन्ते । तेषु स्वप्नवासवदत्तम्, मालविकाग्निमित्रम्, हर्षचरितञ्च अत्यन्तं प्रसिद्धानि सन्ति ।
==भासो हासः==
[[गीतगोविन्द]]कारः [[जयदेवः]] भासं स्तौति यथा-"'''भासो हासः " कविकुलगुरुः कालिदासो विलासः-''' इति ।
"https://sa.wikipedia.org/wiki/भासः" इत्यस्माद् प्रतिप्राप्तम्