"परशुरामः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
}}
 
एषः'''परशुरामः''' कश्चन महर्षिः । भृगुवंशस्य जमदग्निमहर्षिः एतस्य पिता । राजाप्रसेनजितस्य पुत्री रेणुका एतस्य माता । महाविष्णोः दशसु अवतारेषु परशुरामस्य षष्टः अवतारः । महापराक्रमशाली । उन्मत्तानां क्षत्रियाणां नाशनार्थं विष्णुः इदानीन्तनस्य वैवस्वतमन्वन्तरस्य नवदशे त्रेतायुगे परशुरामस्य रूपेण अवतारं कृतवान् । रुमण्वन्तः, सुषेणः, वसुः, विश्वावसुः च अस्य चत्वारः सहोदराः ।
==परिचयः==
एषः कश्चन महर्षिः । भृगुवंशस्य जमदग्निमहर्षिः एतस्य पिता । राजाप्रसेनजितस्य पुत्री रेणुका एतस्य माता । महाविष्णोः दशसु अवतारेषु परशुरामस्य षष्टः अवतारः । महापराक्रमशाली । उन्मत्तानां क्षत्रियाणां नाशनार्थं विष्णुः इदानीन्तनस्य वैवस्वतमन्वन्तरस्य नवदशे त्रेतायुगे परशुरामस्य रूपेण अवतारं कृतवान् । रुमण्वन्तः, सुषेणः, वसुः, विश्वावसुः च अस्य चत्वारः सहोदराः ।
 
==पराक्रमः==
"https://sa.wikipedia.org/wiki/परशुरामः" इत्यस्माद् प्रतिप्राप्तम्