"मूलकम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{taxobox
|name = Radish
|image = Radish 3371103037 4ab07db0bf o.jpg
|image_caption = Radishes
|regnum = [[Plantae]]
|unranked_divisio = [[Angiosperms]]
|unranked_classis = [[Eudicots]]
|unranked_ordo = [[Rosids]]
|ordo = [[Brassicales]]
|familia = [[Brassicaceae]]
|genus = ''[[Raphanus]]''
|species = '''''R. sativus'''''
|binomial = ''Raphanus sativus''
|binomial_authority = [[Carl Linnaeus|L.]]
}}
 
[[चित्रम्:Radish 3371103037 4ab07db0bf o.jpg|thumb|right|200px|बहुवर्णीयानि सस्यसहितानि मूलकानि]]
[[चित्रम्:Daikon.jpg|thumb|left|200px|मूलकसस्यानि]]
Line ९ ⟶ २५:
 
एतत् मूलकम् अपि [[भारतम्|भारते]] वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः [[आहारः|आहार]]पादार्थः । एतत् मूलकम् आङ्ग्लभाषायां Radish इति उच्यते । एतत् मूलकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन [[क्वथितं]], [[व्यञ्जनं]], [[रोटिका]], [[कोषम्भरी]], [[दाधिकम्]] इत्यादिकं निर्मीयते । एतत् मूलकम् अपि बहुविधं भवति ।
 
==बाह्यसमर्कतन्तुः==
* [http://www.plantnames.unimelb.edu.au/Sorting/Raphanus.html#sativus Multilingual taxonomic information from the University of Melbourne]
* [http://biodiversitylibrary.org/name/Raphanus_sativus Discovered Bibliography ''(Raphanus sativus)'' in the Biodiversity Heritage Library]
 
[[वर्गः:शाकानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/मूलकम्" इत्यस्माद् प्रतिप्राप्तम्