"वृश्चिकराशिः" इत्यस्य संस्करणे भेदः

No edit summary
नः
पङ्क्तिः ६:
निर्वहणकार्ये अत्युत्तमा व्यवस्था एतैः क्रियते । रक्षणाविभागे एते प्रत्यक्षपात्रं वहन्ति । कार्यं समग्रदृष्ट्या परिशीलयन्तः स्वीयं कार्यम् इति भावयन्तः कार्योन्नतिं सम्पादयन्ति । अन्येषाम् आदर्शप्रायाः भवन्ति ।
==राशिभावः==
वृश्चिकस्य '''सहज-अष्टम'''भावः इति निर्दिश्यते । आरोग्यम्, आकस्मिकलाभनष्टानि, अवमानम्अवमानः, अदृष्टपत्रम्-द्यूतम् इत्यादिभिः प्राप्यमाणाः लाभनष्टादयः, मृतधनं, सम्पत्तिः - एते अंशाः अत्र द्रष्टव्याः ।
==जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयः==
स्थिरसंज्ञकः, शुभ्रवर्णः, स्त्रीजातिः, जलतत्त्वम्, उत्तरदिशः स्वामी, रात्रिबली, कफप्रकृतिः, बहुसन्ततिः, ब्राह्मणवर्णः, अर्धजलचरराशिः । अस्य प्राकृतिकस्वभावः :शीर्षोदयोऽथ स्वल्पाङ्गो बहुपाद् ब्राह्मणो बली ।
"https://sa.wikipedia.org/wiki/वृश्चिकराशिः" इत्यस्माद् प्रतिप्राप्तम्