"विनोबा भावे" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २२:
 
==बाल्यं शिक्षा च==
विनोबा भावे वर्यस्य दौ अनुजौ किन्तु मातुः सर्वाधिकं वात्सल्यं विनोबा एव प्राप्रवान् । भावनात्मकस्तरे अपि विनोबा पिता अस्य सामीप्यम् अधिकं प्राप्नोति स्म । मातुः अपि एतादृशी एव स्थितिः आसीत् पुत्रत्रयेषु (विन्या) विनायकः तस्य हृदये सर्वाधिकसमीपम् आसीत् । मातुः संस्काराणां प्रभावः भौतिकसुखलोलुपतायाः विषये औदासीन्यं समानयत् । वैराग्यं त्यागः च अस्य किशोरावस्थायाः भगः अभवताम् । गृहस्य निर्जन कोणः एव अस्य प्रियस्थानम् आसीत् । मौनम् अस्य सर्वदाभरणम् आसीत् । गृहे परिवारस्य सर्वसदस्यैः सह निवसन् अपि निस्पृहःनिःस्पृहः निरपेक्षः निर्लिप्तः च भवति स्म । अस्य माता शयनात् पूर्वं गुरोः रामदासस्य दास बोध इति पुस्तकं पठति स्म । बालकस्य मनसि अस्य प्रभावः अभवत् । सा पुत्राय विनायकाय ज्ञानेश्वरस्य, साधुः [[तुकारामः|तुकारामस्य]], [[नामदेवः|नामदेवस्य]], [[आदिशङ्कराचार्यः|शङ्कराचार्यस्य]] च कथाः श्रावयति स्म । [[रामायणम्|रामायणस्य]] [[महाभारतम्|महाभारतस्य]] च कथाः उपनिषदां तत्त्वानि च बोधयति स्म । सन्न्यासः अस्य भावयानां सर्वदा सञ्चरति स्म । किन्तु संसाराद् विमुखः न भवितुमिच्छन् जनान् मेलयितुं प्रयत्नमकरोत् । तस्य माता सर्वदा वदति स्म गृहस्थाश्रमस्य सम्यक् परिपालनेन पितॄणां मुक्तिः शक्यते । किन्तु भावता आराधिताः शङ्कराचार्यादयः आध्यात्मिकां तृप्तिं प्राप्तुम् अल्पे एव वयसि परिवारं त्यक्तवन्तौ इति । अतः विनोबा वदति स्म यथा रामदासः गृहपरिवारं त्यक्त्वा गतवान अहमपि तथौव प्रस्थानं करिष्यामि इति मातरम् अवदत् । बाल्ये अस्य बुद्धिः अतीव निशिता आसीत् । गणितम् अस्य प्रियविषयः आसीत् । अध्यात्मचेतनं तु मातुः कृपा । ताया दत्तः गुणः चेतनाचेतनयोः समानतया दर्शनम् । माता अधिकविद्यासम्पन्ना नासीत् । स्वाचारेण माता बहुधा पाठितवती न तु वचसा । संसारे तिष्ठन् अपि निर्लिप्तः निस्पृहःनिःस्पृहः सन् अवसत् । मातुः प्रभावेण एव पद्यानि रचचयित्वा अग्नये समर्पयति स्म । जगति सर्वं नश्वरं क्षणभङ्गुरं भवति अतः मे कवितासु मे कुतः मोहः रक्षणियः इति अस्य भावः । विनायकस्य गणितज्ञानं तार्किकता वा अस्य आध्यात्मिकविश्वसस्य उपरोधः न भवति स्म । यदि एतयोः मध्ये स्पर्धा भवति स्म तदा आध्यात्मिकतायाः एव विजयः भवति स्म ।
 
==यौवनम् अध्यात्म च==
"https://sa.wikipedia.org/wiki/विनोबा_भावे" इत्यस्माद् प्रतिप्राप्तम्