"बिस्मिल्ला खान" इत्यस्य संस्करणे भेदः

No edit summary
लक्ष्यीकृत्य
पङ्क्तिः २१:
==साधनामर्गः==
[[चित्रम्:A closeup of Shenay.JPG|thumb|'''(शेहनायी) मौरीवादनम्''']]
(शहनायी) मौरिवाद्यम् अनेन बिस्मिल्ला खानेन सुप्रसिद्धशास्त्रीयसङ्गीतवाद्यत्वेन प्रकीर्तितम्। [[१९३२]] तमे संवत्सरे [[कोलकता|कोलकतानगरे]] अखिलभारतीय [[सङ्गीतम्|सङ्गीत]] सम्मेलनम् आसीत्। तस्मिन् सन्दर्भे अस्य वाद्यगोष्ठिः असीत्। सभासदाः [[सङ्गीतम्|सङ्गीतप्रपञ्चे]] लीनाः आसन्। अस्य वाद्यस्यच प्रख्यातिः तस्मात् दिनारभ्य अभूत्। [[१९४७]] तमे संवत्सरे [[भारतम्|भारतस्य]] [[स्वातन्त्र्यदिनोत्सवः|स्वातन्त्र्यदिनोत्सवं]] लक्षीकृत्यलक्ष्यीकृत्य [[रक्तदुर्गम्|रक्तदुर्गे]] वाद्यगोष्ठिः आसीत्। अनेनैव अस्य सङ्गीतसाधकस्य शहनायीवादकस्य गौरवं प्रसिद्धिश्च कथम् आसीत् इति सुस्पष्टं ज्ञायते। [[१९५०]] तमे संवत्सरे जनेवरिमासे २६ दिनाङ्के [[गणराज्योत्सवः|गणराज्योत्सवं]] लक्षीकृत्यलक्ष्यीकृत्य आयोजितायां वाद्यगोष्ठ्यां [[रक्तदुर्गम्|रक्तदुर्गे]] ’काफीरागे’ अस्य (शहनायी) "मौरिवादनम्" अविस्मरणीयम् असीत्। "बिस्मिल्ला खानः" विदेशेषु अपि प्रसिद्धः आसीत्। [[अफगानस्थान|अफ्घानिस्तान]], [[यूरोप]],[[इरान]], [[इराक्|इराक]], [[पश्चिम आफ्रिका]], [[अमेरिका]], [[केनडा]], [[हाङ्ग् काङ्ग्]], [[जापान]] इत्यदि देशेषु अस्य वाद्यगोष्ठिः आसीत्।
==प्रशस्तिपुरस्काराः==
[[चित्रम्:Shehnai.jpg|thumb|150px|'''(शेहनायी) मौरीवादनम्''']]
"https://sa.wikipedia.org/wiki/बिस्मिल्ला_खान" इत्यस्माद् प्रतिप्राप्तम्