"आन्ध्रप्रदेशस्य मण्डलानाम् आवलिः" इत्यस्य संस्करणे भेदः

(लघु) →‎Navbox
No edit summary
पङ्क्तिः १:
[[Image:Map AP dist all shaded.png|thumb|right|250px|आन्ध्रप्रदेशस्य मण्डलानि]]
आन्ध्रप्रदेशे २३ मण्डालानि सन्ति ।
[[आन्ध्रप्रदेशः]] (Andhra Pradesh) किञ्चन भारतीयराज्यम् अस्ति । [[१९५६]] तमवर्षस्य राज्यानां पुनर्विभागस्य नियमानुसारं [[तेलुगु]]भाषिकाणां प्रदेशः ( पूर्वं [[हैदराबाद्]]राज्यम् इति ख्यातम् आसीत् ।)आन्ध्रप्रदेशत्वेन अस्तित्वे आगतः ।
[[आन्ध्रप्रदेशः|अन्ध्रप्रदेशे]] त्रयः विभागाः सन्ति - [[तेलङ्गाणा]], [[रायलसीमा]], [[तटवर्ति आन्ध्रम्]] च ।
प्रशासनसौकर्यार्थं एतानि मण्डलानि चतुर्षु भागेषु विभक्तानि सन्ति ।