"रामनवमी" इत्यस्य संस्करणे भेदः

(लघु) →‎Navbox
त्वा
पङ्क्तिः १९:
[[चित्रम्:राम.jpg|thumb|right|200px|श्रीरामः]]
 
चैत्रशुक्लप्रतिपत्तः श्रीरामपूजाम् आरभ्य रामनवमीदिने मङ्गलकरणक्रमः अस्ति कुत्रचित् । तत् '''“वसन्तनवरात्र-रामनवम्याराधनम्”''' इति उच्यते । कुत्रचित् रामनवम्याः पूर्वतनम् अनन्तरदिनं च योजयित्वा दिनत्रयं यावत् आचरन्ति । यदि तथा न शक्यते तर्हि रामनवमीदिने एकं दिनं वा आचरेयुः एव । तद्दिने अङ्कुरार्पणं कृत्वा अनन्तरम् उत्सवाचरणं करणीयम् । व्रतम् आचर्यमाणाः चैत्रशुद्ध-अष्टम्यां प्रातः जितेन्द्रियः सन् नदी-कासार-सरोवर-कूपेषु कुत्रचित् स्नात्वा सन्ध्यावन्दनम् अग्निकार्यं च आचरन्ति । वेदशास्त्रविशारदं रामपूजापरायणं ब्राह्मणोत्तमम् आहूय भोजनं कारयन्ति । सायङ्कालपर्यन्तं रामध्यानं रामकथाश्रवणं कुर्वन्ति । रात्रौ द्वौ अपि उपवासं कृत्त्वाकृत्वा भूमौ शयनं कुरुतः । अपरस्मिन् दिने प्रातः स्नानसन्ध्यावन्दनं समाप्य गृहस्य उत्तरदिशि मण्डपनिर्माणं कुर्वन्ति । पुष्पपल्लवैः मण्डपम् अलङ्कृत्य सीतासमेतस्य श्रीरामस्य प्रतिष्ठापनं कुर्वन्ति । अनन्तरं पञ्चामृताभिषेकं कृत्वा पुण्याहवाचनं, पुरुषसूक्त-मूलमन्त्रसहितं षोडशोपचारपूजां कुर्वन्ति । अर्घ्यपाद्यादिकं समर्प्य घृतसूपव्यञ्जनादिनैवेद्यम् अर्पयन्ति । अलङ्कार-नृत्य-गीत-वाद्यैः सह शोभायात्रां कारयन्ति । रात्रौ जागरणं कुर्वन्ति । दशम्यां प्रातः आज्यपायसादिना १०८ हवनं कुर्वन्ति । तं विग्रहं पूजान्ते तस्मै ब्राह्मणाय दानरूपेण यच्छन्ति । तद्दिने सर्वेषु गृहेषु श्रीरमस्य पूजा भवति । रामायणस्य पारायणं, भजनानां गायनं, पानक-कोषम्बरीणां वितरणं सर्वत्र भवति । राममन्दिरेषु तद्दिने विशेषपूजाः , सङ्गीत-हरिकथा –उपन्यास-रथोत्सवादयः कार्यक्रमाः आयोज्यन्ते ।
 
श्रीरामः हिन्दुजीवनस्य अविभाज्यम् अङ्गमेव । मनुष्येण प्राप्यमाणस्य अत्युन्नत-आदर्शस्य मूर्तिरूपः एव श्रीरामः । अतः एव श्रीरामः '''“मर्यादापुरुषोत्तमः” “विग्रहवान् धर्मः”''' इति उच्यते । श्रीरामः सर्वेषाम् आदर्शभूतः पुत्रः, मित्रं, पतिः, सहोदरः, राजा, शिष्यः, शत्रुः च । सः कदापि धर्मविरुद्धं न आचरितवान् । अतः धर्मरक्षणार्थं सर्वस्यापि त्यागं कृतवतः रामस्य विषये सर्वेषामपि महान् आदरः । जाति-मत-प्रान्तादि भावं विना रामः सर्वेषां हृदये निवसति । भारतस्य सर्वेषु भागेषु, सर्वासु भाषासु रामविषयकं साहित्यं, सङ्गीतं, शिल्पं, चित्रं, चापि अस्ति एव । राममन्दिररहितः कोपि ग्रामः न स्यात् अस्माकं देशे । [[रामायणम्|रामायणमेव]] आदिकाव्यम् इत्युच्यते । [[वृद्धचाणक्यशतकम्|वृद्धचाणक्यशतके]] रामस्य वर्णनम् एवं कृतम् अस्ति –
"https://sa.wikipedia.org/wiki/रामनवमी" इत्यस्माद् प्रतिप्राप्तम्