"चिक्कमगळूरुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
त्त्व
पङ्क्तिः ९५:
तपोभूमिः । [[आदिशङ्कराचार्यः|आदिशङ्कराचार्यैः]] अष्टमे शतके एव अत्र वेदान्तज्ञानपीठं शारदापीठं च स्थापितम् आसीत् । [[पुरी]] [[बदरी]] [[द्वारका]] उज्जयिनीपीठानि इव अत्रापि तपस्विनां विदुषां च केन्द्रं निर्मितम् आसीत् ।
[[आदिशङ्कराचार्यः|शङ्कराचार्यैः]] स्थापितं श्रीचक्रं काश्मीरतः आनीता शारदाम्बामूर्तिः च अत्यंतमहत्वपूर्णविषयौ । चन्दनदारुशिल्पमयी मूर्तिः [[शृङ्गेरी]]पीठे स्थापितास्ति । अत्र श्रीमातरं [[ब्राहमी]] [[माहेश्वरी]] [[वैष्णवी]] [[इन्द्राणी]] [[चामुण्डा]] [[राजराजेश्वरी]] इति च पूजयन्ति । देशस्य शक्तिदेवतासु शारदाम्बाऽपि अन्यतमा अस्ति ।
१४ शतके निर्मितः विद्याशङ्करदेवालयः पूर्णतया शिलानिर्मितः कलारत्नः विभिन्नशैलीमिक्षणरुपश्च । विजयनगरशिल्पमपि अत्र पश्यामः । देवालयस्य द्वादश- स्तम्भाः द्वादशराशिनः सूचयन्ति । प्रतिमासं सूर्यस्य प्रथमकिरणं निर्दिष्टे स्तम्भे पतति । विश्वे एव [[शृङ्गेरी]]पीठस्य महत्वम्महत्त्वम् अधिकम् अस्ति । नवरात्रिपर्व अत्र विशेषेण प्रचलति । प्रतिदिनम् विद्यादानम् अन्नदानं ज्ञानदानं च सर्वदा प्रचलन्ति । तुङ्गानदीतीरे अधुनातनकाले [[शृङ्गेरी]]पीठस्य पूर्वतनयतीनां मूर्तयः सभामण्पाः उद्यानं च निर्मितानि सन्ति । वेदाध्ययनं [[वेदः|वेदघोषः]] शास्त्राध्ययनं च अविरतं प्रचलति ।
 
*मार्गः –[[बेङ्गळूरु]]तः ३२६ कि.मी, [[मङ्गळूरु]]तः २०६ कि.मी, चिक्कमगळूरुतः ९० कि.मी ।
"https://sa.wikipedia.org/wiki/चिक्कमगळूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्