"विशिष्टाद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ६६:
रामानुजाचार्यः (क्रि.श.१०१७तः११३७पर्यन्तम्) विशिष्टाद्वैतस्य आद्यः प्रवर्तकः । अस्य वैष्ण्वस्य भक्तिपरम्परायां महान् प्रभावः अस्ति । वैष्णवाचार्याणां परम्परायाम् एव रामानुजाचार्यस्य शिष्यः रामानन्दः आगतः यस्य शिष्यौ कबीरः सूरदासः च आस्ताम् । रामानुजः वेदान्तदर्शनाधारितं स्वस्य नूतनं विशिष्टाद्वैतवेदन्तं लिखितवान् । वेदान्तम् अतिरिच्य श्री रामानुजः ६-१०शताब्दस्य रहस्यवादिनां भक्तिमार्गिणाम् आल्वार् सताम् भक्तिमार्गं, दक्षिणस्य पञ्चरात्रपरम्परां स्वस्य विचाराणाम् आधारम् अकरोत् ।
 
===यामुनाचार्यः===
===यमुनाचार्यः===
एषः यमुनाचार्यःयामुनाचार्यः ’नाथमुनेः’ पौत्रः । अस्य गुरुः माहाभाष्यभट्टः । १२ वयसि एव अक्कियाळ्वापण्डितं वादे पराजितवान् आसीत् । कालान्तरे यामुनाचार्यः सन्यासदीक्षां स्वीकृतवान् । श्रीरङ्गे आचार्यपीठम् अलङ्कृतवान् । अस्य कृतयः ’आगमप्रामण्यम्’, ’महापुरुषनिर्णयः’, ’आत्मसिद्धिः’, ’ईश्वरसिद्धिः’, ’संवित्सिद्धिः’, ’गीतार्थसङ्ग्रहः’, ’चतुश्लोकि’, ’स्तोत्ररत्नम्’, च भवन्ति । ’महापुरुषनिर्णयः’ नामकः ग्रन्थः न उपलभ्यते ।
 
===अन्ये आचार्याः===
*[[श्रीवत्साङ्कचिह्नमिश्रः]]
"https://sa.wikipedia.org/wiki/विशिष्टाद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्