"नवकलेबर २०१५" इत्यस्य संस्करणे भेदः

'''नवकलेबरः''' भगवतः जगन्नाथस्य प्राचीनतमः उत्स... नवीनं पृष्ठं निर्मितमस्ति
 
(प्रवर्तमानम्)
पङ्क्तिः २:
परम्परानुसारं यस्मिन् वर्षे अधिकाषाढमसः संभवति तदा नवकलेवरोत्सवः परिपाल्यते। एतत् प्रायः ८ वर्षेषु अथवा ११ वर्षेषु अथवा १९ वर्षेषु संभवति। देवतानां मूर्तयः विशेषनिम्बवृक्षस्य दारुभिः क्रियन्ते। अतः भगवान् जगनानाथः 'दारु ब्रह्म' इत्यपि कथ्यते। चैत्रमासे अस्योत्सवस्य आरम्भः भवति। इतः पूर्वम् अयमुत्सवः १७३३, १७४४, १७५२, १७७१, १७९०, १८०९, १८२८, १८३६, १८५५, १८७४, १८९३, १९१२, १९३१, १९५०, १९६९, १९७७, १९९६ वर्षेषु अभवत्। सम्प्रति २०१५ वर्षे अयमुत्सवः परिपाल्यते। यस्मिन् ३० लक्षाधिकाः भक्ताः भगवतो जगन्नाथस्य दर्शनेन चरितार्थाः भवन्तीति आशास्महे। <br />
'''२०१५ वर्षे नवकलेबरोत्सवस्य कार्यक्रमाः'''
• २९ मार्च २०१५ , रविवार: बनजाग यात्रा।
• ३० मार्च २०१५, सोमवार : देऊली मठ को यात्रा।[2]
• २ अप्रील २०१५, गुरुबार : देऊली मठ में रहने का कर्यक्रम।
• ३ अप्रील २०१५, शुक्रवार: मंगला मंदिर में पूजा [2]
• ४ अप्रील से १७ मई २०१५: दारू अन्वेषण [2]
• २ जुन २०१५, मंगलवार: देबस्नान पूर्णिमा ।[2]
• 5 June 2015, Friday: Carving of images.[2]
• 15 June 2015, Monday : Transfer of Brahma at midnight.[2]
• 17 जुलाई 2015, Friday: Naba jaubana darshan.[2]
• 18 July 2015, Saturday: Rath Yatra.[2]
• 22 July 2015, Wednesday:Hera Panchami.[2]
• 26 July 2015, Sunday:Bahuda Yatra.[2]
• 27 July, Monday: Sunabesa.[2]
• 28 July 2015, Tuesday:Adhara Niti.[2]
• 30 July 2015, Thursday: नीलाद्रीबिजे[2]
 
अग्रिमः नवकलेवरोत्सवः २०३५ वर्षे परिपालयिष्यते।
"https://sa.wikipedia.org/wiki/नवकलेबर_२०१५" इत्यस्माद् प्रतिप्राप्तम्