"नवकलेबर २०१५" इत्यस्य संस्करणे भेदः

(प्रवर्तमानम्)
No edit summary
पङ्क्तिः ३:
परम्परानुसारं यस्मिन् वर्षे अधिकाषाढमसः संभवति तदा नवकलेवरोत्सवः परिपाल्यते। एतत् प्रायः ८ वर्षेषु अथवा ११ वर्षेषु अथवा १९ वर्षेषु संभवति। देवतानां मूर्तयः विशेषनिम्बवृक्षस्य दारुभिः क्रियन्ते। अतः भगवान् जगनानाथः 'दारु ब्रह्म' इत्यपि कथ्यते। चैत्रमासे अस्योत्सवस्य आरम्भः भवति। इतः पूर्वम् अयमुत्सवः १७३३, १७४४, १७५२, १७७१, १७९०, १८०९, १८२८, १८३६, १८५५, १८७४, १८९३, १९१२, १९३१, १९५०, १९६९, १९७७, १९९६ वर्षेषु अभवत्। सम्प्रति २०१५ वर्षे अयमुत्सवः परिपाल्यते। यस्मिन् ३० लक्षाधिकाः भक्ताः भगवतो जगन्नाथस्य दर्शनेन चरितार्थाः भवन्तीति आशास्महे। <br />
'''२०१५ वर्षे नवकलेबरोत्सवस्य कार्यक्रमाः'''
* २९ मार्च २०१५ , रविवाररविवासर: - बनजाग यात्रा।
* ३० मार्च २०१५, सोमवार सोमवासर: देऊली- मठदेऊलीमठं कोप्रति यात्रा।[2]
* २ अप्रील २०१५, गुरुबार गुरुवासर: देऊली मठ में रहने- कादेऊलीमठे कर्यक्रम।निवासः।
* ३ अप्रील २०१५, शुक्रवारशुक्रवासर: मंगला मंदिर में- पूजामंगलामंदिरे [2]पूजा।
* ४ अप्रीलतः मेपर्यन्तम् - दारू-अन्वेषणम्
• ४ अप्रील से १७ मई २०१५: दारू अन्वेषण [2]
* २ जुन २०१५, मंगलवारमंगलवासर: - देबस्नान पूर्णिमा ।[2]
* ५ जून २०१५, शुक्रवासरः - प्रतिमानां निर्माणम्।
• 5 June 2015, Friday: Carving of images.[2]
* १५ जून २०१५, सोमवासरः - ब्रह्मपरिवर्तनम्।
• 15 June 2015, Monday : Transfer of Brahma at midnight.[2]
* १७ जुलै २०१५, शुक्रवासरः - नवयौवनदर्शनम् ।
• 17 जुलाई 2015, Friday: Naba jaubana darshan.[2]
* १८ जुलै २०१५, शनिवासरः - रथयात्रा ।
• 18 July 2015, Saturday: Rath Yatra.[2]
* २२ जुलै २०१५, बुधवासरः - हीरपञ्चमी ।
• 22 July 2015, Wednesday:Hera Panchami.[2]
* २६ जुलै २०१५, रविवासरः - बाहुडायात्रा ।
• 26 July 2015, Sunday:Bahuda Yatra.[2]
* २७ जुलै २०१५, सोमवासरः - सोनाबेश ।
• 27 July, Monday: Sunabesa.[2]
* २८ जुलै २०१५, मंगलवासरः - आधारनीतिः ।
• 28 July 2015, Tuesday:Adhara Niti.[2]
* ३० जुलै २०१५, गुरुवासरः - नीलाद्रिभोजः ।
• 30 July 2015, Thursday: नीलाद्रीबिजे[2]
 
अग्रिमः नवकलेवरोत्सवः २०३५ वर्षे परिपालयिष्यते।
"https://sa.wikipedia.org/wiki/नवकलेबर_२०१५" इत्यस्माद् प्रतिप्राप्तम्