"उपमालङ्कारः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''उपमालङ्कारस्तु''' एकः [[अर्थालङ्कारः]] वर्तते । 'उपमा कालिदासस्य"' इति प्रसिद्धा उक्तिः सर्वैः ज्ञाता एव अस्ति । उपमालङ्कारस्य (Upamalankara) तावत् बहुधा उपयोगः काव्येषु भवति । उपमायाः लक्षणं तावत् कुवलयानन्दे [[अप्पय्यदीक्षितः]] एवं प्रकथयति –
{{Underlinked|date=जनुवरि २०१४}}
 
उपालङ्कारस्तु एकः [[अर्थालङ्कारः]] वर्तते ।
 
'उपमा कालिदासस्य" इति प्रसिद्धा उक्तिः सर्वैः ज्ञाता एव अस्ति । उपमालङ्कारस्य (Upamalankara) तावत् बहुधा उपयोगः काव्येषु भवति । उपमायाः लक्षणं तावत् कुवलयानन्दे [[अप्पय्यदीक्षितः]] एवं प्रकथयति –
:'''उपमा यत्र सादृश्यलक्ष्मीः उल्लसति द्वयोः ।'''
:'''हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते ॥'''
Line ९ ⟶ ५:
यत्र उपमानोपमेययोः सहृदयहृदयाह्लादकत्वेन चारुसादृश्यमुद्भूततयोल्लसति व्यङ्ग्यमर्यादां विना स्पष्टं प्रकाशते तत्र उपमालङ्कारः । इयं च पूर्णौपमेत्युच्यते । हंसी कीर्तिः स्वर्गङ्गावगाहनमिव शब्दश्चेत्ये तेषामुपमानोपमेयसाधारणधर्मोपवाचकानां चतुर्णामप्युपादानात् ।
 
यत्र यस्मिन् काव्ये द्वयोर्व्स्तुनोरुपमानोपमेयत्वेन प्रसिध्दयोः सादृश्यस्य लक्ष्मीः संपत्, सहृदयहृदयाह्लादि सादृश्यमित्यर्थः, उल्लसति उद्भूततया भाति (व्यङ्गयमर्यादां विना) स्पष्टं प्रकाशते सा तथाभासमाना सादृश्यलक्ष्मीरुपमा इति लक्षणम् । हे कृष्ण ते तव कीर्तिः हंसीव स्वर्गङ्गामाकाशगङ्गामवगाहते इत्युदाहरणम् । अत्र कीर्तिहंस्योः सादृश्यलक्ष्मीः स्पष्टं प्रकाशत इत्युपमालङ्कारः
 
==उपमायाः अवयवाः==
"https://sa.wikipedia.org/wiki/उपमालङ्कारः" इत्यस्माद् प्रतिप्राप्तम्