"सुमतिनाथः" इत्यस्य संस्करणे भेदः

परिष्कारः
First Word
पङ्क्तिः ३८:
}}
{{Infobox Jainism}}
'''सुमतिनाथः'''({{IPA audio link|सुमतिनाथः.ogg}} {{IPAc-en|ˈ|s|ʊ|m|ə|t|ɪ|n|aː|θ|ə|h|ə}}) ({{lang-hi|सुमतिनाथ}},{{lang-en|Sumatinatha}}) [[जैनधर्म]]<nowiki/>स्य चतुर्विंशति[[जैनतीर्थङ्कराः|तीर्थङ्करेषु]] पञ्चमतीर्थङ्करः अस्ति । सुमतिनाथस्य वर्णः सुवर्णः, चिह्नं क्रौञ्चः च अस्ति । कौमारावस्थायां सुमतिनाथस्य शरीरस्य औन्नत्यं त्रिशत (३००) धनुर्मात्रात्मकम् आसीत् ।
 
==जन्म, परिवारश्च==
"https://sa.wikipedia.org/wiki/सुमतिनाथः" इत्यस्माद् प्रतिप्राप्तम्