"चन्द्रप्रभुः" इत्यस्य संस्करणे भेदः

परिष्कारः
First Word
पङ्क्तिः ३८:
}}
{{Infobox Jainism}}
'''चन्द्रप्रभुः ({{IPA audio link|{{PAGENAME}}.ogg}} {{IPAc-en|ˈ|x|ə|n|d|r|ə|p|r|ə|b|h|ʊ|h|ʊ}}) ('''{{Lang-hi|चन्द्रप्रभु}}, {{Lang-en|Chandraprabhu}}) [[जैनधर्मः|जैनधर्म]]<nowiki/>स्य चतुर्विंशत्यां [[जैनतीर्थङ्कराः|तीर्थङ्करेषु]] अष्टमः तीर्थङ्करः अस्ति । भगवतः चन्द्रप्रभोः [[वर्णः]] [[श्वेतः]] आसीत् । जैनधर्मानुसारं भगवतः चिह्नं [[चन्द्रः]] अस्ति ।
 
कौमारावस्थायां चन्द्रप्रभोः शरीरस्य औन्नत्यं सार्धशतं (१५०) धनुर्मात्रात्मकम् आसीत्<ref> तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 64</ref> । भगवतः धार्मिकपरिवारे “विजय” इत्याख्यः यक्षः, “भूकुटि” इत्याख्या शासनदेवी च आसीत् ।
"https://sa.wikipedia.org/wiki/चन्द्रप्रभुः" इत्यस्माद् प्रतिप्राप्तम्