"हिन्दुदेवताः" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १३:
[[File:Indra deva.jpg|thumb|left|इन्द्रः]]
===त्रिमूर्तयः===
ब्रह्मब्रह्मा-विष्णु-महेश्वराः एव त्रिमूर्तयः। एते परमप्रभोः ईश्वरस्य विभिन्नमुखाः इव कार्यं कुर्वन्ति ।
ब्रह्मा-रजोगुणप्रधान:,हंसवाहन:,हरिनाभीकमलासन:,सरस्वतीपति:।
विष्णु:-सत्त्वगुणोपेत:,गरुडवाहन:,शेषशायी,लक्ष्मीरमण:।
महेश्वर:-तमोगुणप्रधान:,वृषभवाहन:,रजताद्रि
 
===गणेश-कुमारादयः===
एते त्रिमूर्तिनाम् अनन्तरस्तरीयाः देवताः । एते परब्रह्मणः परिमिताभिव्यक्तेः स्वरूपाः ।
"https://sa.wikipedia.org/wiki/हिन्दुदेवताः" इत्यस्माद् प्रतिप्राप्तम्