"कृष्णजन्माष्टमी" इत्यस्य संस्करणे भेदः

No edit summary
format
पङ्क्तिः १:
{{Infobox holiday
| holiday_name = श्रीकृष्णजन्माष्टमी <br> Krishna Janmashtami
| type = Hinduहिन्दुः
| longtype = Religiousधार्मिकः
| image = Baby Krishna Sleeping Beauty.jpg
| caption = '''भगवान् श्रीबालकृष्णः'''
| caption = Lord Krishna
| official_name = The'''कृष्णस्तु Supremeस्वयं Personality of Godheadभगवान्'''
| nickname = जन्माष्टमी / श्रीकृष्णजन्माष्टमी
| nickname = Janmashtami / Sri Krishna Jayanti <!-- removed clutter as different name already mentioned in main text -->
| observedby =
| begins =
| ends =
| date = [[श्रावण]]मासस्य, [[कृष्णपक्षः|कृष्णपक्ष]]स्य [[अष्टमी]]
| date = [[Shravana]], [[Ashtami]]
| date2015 = ५ सितम्बर
| date2014 = 16 August
| celebrations = Mainlyसामान्यतः for two daysदिनद्वयम्
| observances = Fastingउपवासः, prayingकीर्तनानि
| related to = [[ Lord Krishnaश्रीकृष्णः]]
}}
[[चित्रम्:Sri Krishna in gundugolanu.jpg|leftright|thumb|'''श्रीकृष्णः''']]
[[चित्रम्:Raja Ravi Varma, Yasoda Adorning Krishna.jpg|thumb|right|150px|'''कृष्णम् अलङ्कुर्वती माता यशोदा (राजारविवर्मणः चित्रम्)''']]
[[चित्रम्:Govindashtami.jpg|thumb|150px|right|'''दधिकुम्भभञ्जनस्पर्धा''']]
 
'''श्री[[कृष्णः|कृष्णस्य]]''' ({{IPA audio link|{{PAGENAME}}.wav}} {{IPAc-en|ˈ|k|r|ɹ|S|h|n|ə|dʒ|ə|n|m|aː|S|h|t|ə|m|iː}}) ({{lang-hi|कृष्णाष्टमी}}, {{lang-en|Krishna Janmashtami}}) जन्मोत्सवः कृष्णजन्माष्टमी इति आचर्यते । गोकुलाष्टमी, जन्माष्टमी, कृष्णजयन्ती, श्रीजयन्ती इत्यादिभिः बहुभिः नामभिः [[भारतम्|भारतस्य]] सर्वेषु भागेषु आचर्यते एतत् पर्व । सर्ववर्णानाम् आश्रमाणां वर्गाणां जनैः आचर्यमाणं प्रियं पवित्रं च पर्व अस्ति श्रीकृष्णजन्माष्टमी । तद्दिने सर्वत्र पूज्यमानः देवः परमपूज्यः श्रीकृष्णः । एषः श्रीकृष्णः महा[[विष्णुः|विष्णोः]] नवमः अवतारः । अयं मार्त्यलोके अवतीर्णः चेदपि साक्षात् भगवान् एव । '''कृष्णस्तु भगवान् स्वयम्''', '''दशाकृतिकृते कृष्णाय तुभ्यं नमः ईश्वरः परमः [[कृष्णः]]''', कृष्णं वन्दे जगद्गुरुम् इत्यादिभिः वाक्यैः सः अभिप्रायः पुरस्क्रियते ।
 
सः एव आदिपुरुषः, परब्रह्मापरब्रह्म, पुरुषोत्तमः । [[स्मृतयः|स्मृतिषु]], [[पुराणम्|पुराणेषु]], [[इतिहासः|इतिहासेषु]], [[काव्यम्|काव्येषु]], प्रबन्धेषु च महर्षिभिः, भागवतैः, आचार्यैः, दासश्रेष्ठैः, कविभिः, कीर्तनकारैः एवं सर्वप्रकारकैः अपि स्तुतः देवः श्री[[कृष्णः]] । सः न केवलं देवः अपि तु देवानाम् अपि देवः '''तं देवतानां परमं च दैवतम्''' इति वदन्ति महात्मानः । मनुष्यः इव व्यवहरन् अपि ज्ञान-बल-ऐश्वर्य-वीर्य-शक्ति-तेज-आत्मगुणसम्पन्नः परमपुरुषः । न केवलं मनुष्यमात्रान् अपि तु गो-गोपाल-[[पशुः|पशु]]-[[पक्षी|पक्षि]]-[[वृक्षः|वृक्ष]]-[[वनस्पतयः|वनस्पत्यादीन्]] अपि उद्धृतवान् दयानिधिः । सौन्दर्यनिधिः, कलानिधिः, [[महाभारतम्|महाभारतस्य]] सूत्रधारः, महावीरः, [[धर्मः|धर्मप्रभुः]], धर्मनिरतानां [[पाण्डवाः|पाण्डवानां]] बन्धुः, मित्रं, मन्त्री, दूतः, उपायचतुरः, राजनीतिज्ञः,विद्वान्, द्वैवमानवः, [[भगवद्गीता|गीतोपदेशं]] कृतवान् योगाचार्यः श्री[[कृष्णः]] ।
 
श्री[[कृष्णः]] [[श्रावणमासः|श्रावणमासे]] जातः इति कुत्रचित्, [[भाद्रपदमासः|भाद्रपदमासे]] इति अन्यत्र, [[सिंहमासः|सिंहमासे]] इति अपरत्र उक्तम् अस्ति ।
:'''भाद्रपदमासस्य* कृष्णपक्षस्य[[भाद्रपदमास]]स्य [[कृष्णपक्ष]]स्य अर्धरात्रसमये सिंहराशिस्थिते सूर्ये, वृषभलग्नस्थिते चन्द्रे रोहिणीनक्षत्रे देवकीवसुदेवयोः पुत्ररूपेण अवतारम् अप्राप्नुवम्''' इति श्री[[कृष्णः]] एव अवदत् इति [[भविष्योत्तरपुराणम्|भविष्योत्तरपुराणं]] वदति ।
श्री[[कृष्णः]] [[श्रावणमासः|श्रावणमासे]] जातः इति कुत्रचित्, [[भाद्रपदमासः|भाद्रपदमासे]] इति अन्यत्र, [[सिंहमासः|सिंहमासे]] इति अपरत्र उक्तम् अस्ति ।
:'''भाद्रपदमासस्य कृष्णपक्षस्य अर्धरात्रसमये सिंहराशिस्थिते सूर्ये, वृषभलग्नस्थिते चन्द्रे रोहिणीनक्षत्रे देवकीवसुदेवयोः पुत्ररूपेण अवतारम् अप्राप्नुवम्''' इति श्री[[कृष्णः]] एव अवदत् इति [[भविष्योत्तरपुराणम्|भविष्योत्तरपुराणं]] वदति ।
 
:'''* अभिजिन्नाम नक्षत्रं जयन्तीनाम शर्वरी । मुहूर्तो विजयो नाम यत्र जातो जनार्दनः ॥''' इति [[हरिवंशम्|हरिवंशे]] उक्तम् अस्ति ।
 
:'''* प्राजपत्येन संयुक्ता अष्टमी सा यदा भवेत् । श्रावणे बहुले सा तु सर्वपापप्रणाशिनी ।।''' इति वदति [[स्कन्दपुराणम्|स्कान्दपुराणम्]] ।
:अष्टम्यां तिथौ रोहिणीनक्षत्रे अर्धरात्रसमये जातः इत्ययम् अंशः सर्वसम्मतः अस्ति ।
 
:* अष्टम्यां तिथौ रोहिणीनक्षत्रे अर्धरात्रसमये जातः इत्ययम् अंशः सर्वसम्मतः अस्ति ।
जन्माष्टम्यां पूजाकर्तारः अर्धरात्रसमये एव पूजाम् आचरन्ति । मध्यरात्रपूजा एव प्रशस्ता इति । अशक्ताः अर्धरात्रितः पूर्वं वृषभलग्ने अपि पूजाम् आचरन्ति । सिंहराशि-अष्टमीतिथि-रोहिणीनक्षत्र-बुधवासर-हर्षणयोग-कौलवकरणयुक्तायाम् अर्धरात्रौ चन्द्रोदयावसरे वृषभलग्ने कृष्णाष्टमीपूजा क्रियते । अस्मिन् दिने पूजाकर्तारः उपवासम् आचरन्तः सायं पुनरपि स्नात्वा अह्निकादिकं समाप्य श्री[[भागवतम्|मद्भागवतस्य]], हरिवंशस्य, [[विष्णुपुराणम्|विष्णुपुराणस्य]], [[भगवद्गीता|भगवद्गीतायाः]] वा पारायणं कुर्वन्ति । अनन्तरम् उपर्युक्ते श्रीकृष्णजन्मसमये सम्प्राप्ते षोडशोपचारपूजां कुर्वन्ति । नैवेद्यार्थम् अपि भक्ष्य-भोज्य-चोष्य-लेह्य-पानीयसहितं षड्रसोपेतं शास्त्रीयं सर्वविधं पदार्थं समर्पयन्ति । पूजार्थमपि शास्त्रीयाणि सर्वविधफल-पुष्प-पल्लव-तोरणानि भवन्ति । विशेषतया गोक्षीरं, [[दुग्धम्|क्षीरान्नं]], परमान्नं, [[गुडः|गुड]]युक्त[[पृथुकः|पृथुकं,]] [[नवनीतम्|नवनीतं]], [[शुण्ठी|शुण्ठिगुडमिश्रणं]] च समर्पयन्ति । [[वेदः|वेदमन्त्रैः]], शास्त्रवाक्यैः, इतिहासपुराणसूक्तिभिः, अष्टोत्तरशत-सहस्रनामभिः, स्तोत्रैः, गीत-नृत्यैः आराधयन्ति ।
 
जन्माष्टम्यां पूजाकर्तारः अर्धरात्रसमये एव पूजाम् आचरन्ति । मध्यरात्रपूजा एव प्रशस्ता इति । अशक्ताः अर्धरात्रितः पूर्वं वृषभलग्ने अपि पूजाम् आचरन्ति । [[सिंहराशि]]-अष्टमीतिथि-[[रोहिणीनक्षत्र]]-[[बुधवासर]]-हर्षणयोग-कौलवकरणयुक्तायाम् अर्धरात्रौ चन्द्रोदयावसरे वृषभलग्ने कृष्णाष्टमीपूजा क्रियते । अस्मिन् दिने पूजाकर्तारः उपवासम् आचरन्तः सायं पुनरपि स्नात्वा अह्निकादिकं समाप्य श्री[[भागवतम्|मद्भागवतस्य]], हरिवंशस्य, [[विष्णुपुराणम्|विष्णुपुराणस्य]], [[भगवद्गीता|भगवद्गीतायाः]] वा पारायणं कुर्वन्ति । अनन्तरम् उपर्युक्ते श्रीकृष्णजन्मसमये सम्प्राप्ते षोडशोपचारपूजां कुर्वन्ति । नैवेद्यार्थम् अपि भक्ष्य-भोज्य-चोष्य-लेह्य-पानीयसहितं षड्रसोपेतं शास्त्रीयं सर्वविधं पदार्थं समर्पयन्ति । पूजार्थमपि शास्त्रीयाणि सर्वविधफलसर्वविध[[फल]]-[[पुष्प]]-पल्लव-तोरणानि भवन्ति । विशेषतया गोक्षीरं, [[दुग्धम्|क्षीरान्नं]], परमान्नं, [[गुडः|गुड]]युक्त[[पृथुकः|पृथुकं,]] [[नवनीतम्|नवनीतं]], [[शुण्ठी|शुण्ठिगुडमिश्रणं]] च समर्पयन्ति । [[वेदः|वेदमन्त्रैः]], शास्त्रवाक्यैः, इतिहासपुराणसूक्तिभिः, अष्टोत्तरशत-सहस्रनामभिः, स्तोत्रैः, गीत-नृत्यैः आराधयन्ति ।
 
==अर्घ्यप्रदानम्==
 
:'''क्षीरोदार्णवसम्भूत ह्यत्रिनेत्रसमुद्भव ।'''
:'''गृहाणार्घ्यं मया दत्तं रोहिण्या सह्तः शशिन् ॥'''
Line ४१ ⟶ ४३:
:'''तत्प्रणाशाय गोविन्द प्रसीद पुरुषोत्तम ।'''
 
:इति वदन्तः अर्घ्यं समर्पयन्ति । रात्रिपूर्णं जागरणं कृत्वा अनन्तरदिने प्रातः नित्यकर्मणाम् अनन्तरं श्रीकृष्णस्य उत्तराराधनं कृत्वा [[ब्राह्मणः|ब्राह्मणभोजनं]] कारयित्वा स्वर्ण-गो-वस्त्रादीनां दानं कुर्वन्ति । कुत्रचित् [[देवकी|देवक्याः]] प्रसवगृहम् प्रकल्प्य तत्र पूर्णकुम्भम्, [[आम्रफलम्|आम्रपर्णानि]], पुष्पाणि, धूपदीपादिकं संस्थापयन्ति । प्रकोष्ठस्य भित्तिषु देवगन्धर्वाणां, वसुदेवदेवकी-नन्दयशोदादीनां, गोपिकानां, [[कंसः|कंसस्य]] रक्षकभटादीनां, [[यमुना|यमुनानद्याः]], [[कालियः|कालियस्य]] अन्येषां नागानां, गोकुलस्य इतरासां घटनानां च चित्राणि लिखन्ति । मध्याह्ने [[तिलः|तिलजलेन]] वा महातीर्थेन वा स्नान्ति । मध्यरात्रसमये सङ्कल्पपूर्वकं मन्त्रसहितं शय्यायां शयितौ देवकीकृष्णौ कल्पयन्ति । अनन्तरं स्वर्णस्य वा रजतस्य वा विग्रहे प्राणप्रतिष्ठां कृत्वा भगवतः [[जातकर्मसंस्कारः|जातकर्म]] [[नामकरणसंस्कारः|नामकरणादिकं]] कुर्वन्ति । चन्द्रोदयावसरे रोहिणीसहिताय चन्द्राय अर्घ्यं समर्पयन्ति । रात्रिपूर्णं जागरणं कृत्वा अपरस्मिन् दिने प्रातः श्रीकृष्णस्य उत्तराराधनं कृत्वा दानादीन् विधीन् निर्वहन्ति ।
सर्वत्रापि कृष्णाष्टम्यवसरे सार्वजनिकरूपेण दधिकुम्भभञ्जनस्पर्धां, कृष्णवेषस्पर्धां, [[भगवद्गीता|भगवद्गीतायाः]] वा कृष्णस्तोत्राणां वा कण्ठपाठस्पर्धां, शोभायात्रां च आयोजयन्ति ।
 
==बाह्यसम्पर्कतन्तुः==
{{commons|Category:Krishna Janmashtami|{{PAGENAME}}}}
* [http://hinduism.about.com/od/festivalsholidays/a/janmashthami.htm कृष्णजन्माष्टमी]
 
== सम्बद्धाः लेखाः ==
 
* श्री[[कृष्णः]]
* [[श्रीमद्भगवद्गीता]]
* [[श्रीमद्भागवतमहापुराणम्]]
* [[श्रावणमासः]]
 
[[वर्गः:हिन्दु-उत्सवाः]]
"https://sa.wikipedia.org/wiki/कृष्णजन्माष्टमी" इत्यस्माद् प्रतिप्राप्तम्