"वसन्तपञ्चमी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६१:
 
 
एकस्य हुतात्मनः कथा अपि वसन्त-पञ्चम्या सह संलग्ना अस्ति । "हकीकत राय इत्याख्यः कश्चित् बालकः आसीत् । सः मदरसा इत्यस्मिन् पठति स्म । एकदा विद्यार्थिभिः सरस्वत्याः निन्दा कृता । तेन कारणेन हकीकत राय इत्यनेन तेभ्यः प्रत्युत्तरं दत्तम् । किन्तु तत्रत्याः शिक्षकाः खिन्नाः जाताः । तेन कारणेन शिक्षकैः हकीकत राय इत्यस्मै धर्मान्तरणस्य दण्डः प्रदत्तः । किन्तु हकीकत राय इत्याख्येन न स्वीकृतम् । तदा शिक्षकेन हकीकत राय इत्यस्मै मृत्युदण्डः दत्तः । लघुवयसि एव हकीकत राय इत्याख्येन वसन्त-पञ्चम्याः पर्वदिने स्वधर्माय बलिदानं दत्तम् । अतः वसन्त-पञ्चम्यां हकीकत राय इत्यस्मै श्रद्धाञ्जलिः दातव्या" ।{{commons|Category:Vasant Panchami|{{PAGENAME}}}}
 
[[वर्गः:हिन्दु-उत्सवाः]]
"https://sa.wikipedia.org/wiki/वसन्तपञ्चमी" इत्यस्माद् प्रतिप्राप्तम्