"महात्मा गान्धी" इत्यस्य संस्करणे भेदः

भाषापरिष्कारः
No edit summary
पङ्क्तिः २५:
|footnotes = '''વૈષ્ણવ જન તો તેન રે કહીએ, પીડ પરાઈ જાણે રે....''' <br>([[नरसिंह महेता]]-द्वारा रचितं गीतम्)
}}
'''महात्मा गान्धी''' इति प्रसिद्धः '''मोहनदासकरमचन्द गान्धी''' ({{IPA audio link|{{PAGENAME}}.wav}} ({{IPAc-en|ˈ|m|ə|h|ɑː|t|m|ɑː|_|g|ɑː|n|d|h|iː}})) ({{lang-gu|મોહનદાસ કરમચંદ ગાંધી}}, {{lang-en|Mohandas Karamchand Gandhi}}) (क्रि.श.१८६९-१९४८) [[गुजरातराज्यम्|गुजरातराज्यस्य]] [[पोरबन्दर]]नामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कविः [[रवीन्द्रनाथ ठाकुरः]] तं ''महात्मा''<ref>{{cite web | url=http://www.thefreedictionary.com/mahatma | title=महात्मा उपाधिप्राप्तिः | accessdate=8 फ़ेब्रुवरि 2014}}</ref> इति शब्देन सम्बोधितवान् । ततः पश्चात् सर्वे भारतीयाः तं ''महात्मा गान्धी'' इति एव अभिजानन्ति । भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धी स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव [[गान्धिजयन्ती]]<nowiki/>पर्व राष्ट्रियपर्वरूपेण आचर्यते । [[दक्षिण-आफ्रिका|दक्षिणआफ्रिकादेशेऽपि]] महात्मा गान्धी उत्तमं कार्यं कृतवान् । अस्य पिता श्री करमचन्द गान्धी [[राजकोट|राजकोटसंस्थाने]] पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदास गान्धी साधारणबालकः आसीत् । मोहनदास गान्धी राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् । गान्धिमहोदयः [[सत्यम्]] [[अहिंसा|अहिंसाम्]] च जीवने प्रतिष्ठापयितुं दृढव्रतः आसीत् । सः वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रतायै दृढां प्रतिज्ञाम् अकरोत् ।
 
==जन्म==
"https://sa.wikipedia.org/wiki/महात्मा_गान्धी" इत्यस्माद् प्रतिप्राप्तम्