"चण्डीगढ़" इत्यस्य संस्करणे भेदः

No edit summary
re arrangement
पङ्क्तिः १०४:
महानगरे त्याज्यानि वस्तूनि बहूनि भवन्ति । एतेषां बहिः नयनमपि समस्या अस्ति । भवननिर्माणभागाः, अयसा निर्मितानि आसनानि गृहोपयोगिवस्तूनि शिलाखण्डाः कूप्यः इत्यादयः एकस्योपरि अन्यं योजयित्वा अपूर्ववस्तूनि निर्मितवान् अस्ति । तेन इदम् उद्यानं विश्वविख्यातमस्ति ।
अस्मिन् उद्याने कृतकपर्वताः, गुहाः, गुहायाः उपरि गृहगोधिकाः, एवं शतशः दर्शनीयानि चित्राणि, वस्तूनि, स्थानानि, च निर्मितानि सन्ति । अस्य विस्तारः दश हेक्टरपरिमितः अस्ति ।
==विमानमार्गः==
[[देहली]]तः विमानसम्पर्कः अस्ति ।
==धूमशकटमार्गः==
देहली-चण्डीगड अन्तरं २५४ कि.मी अस्ति ।देशस्य विविधभागेभ्यः उत्तमवाहनसम्पर्कः अस्ति ।
==वाहनमार्गः==
प्रति-अर्धाघण्टम् एकं वाहनं [[देहली]]तः अस्ति । [[शिम्ला]],[[मनाली]], [[धर्मशाला]] नगरेभ्यः अपि वाहनसम्पर्कः अस्ति । वसत्याः कृते अनेकाः धर्मशालाः उपाहारवसतिगृहाणि सन्ति । यात्रिनिवासः, चरणरामधर्मशाला इत्यादयः प्रमुखाः ।
==चित्रशाला==
<gallery>
Line ११२ ⟶ ११८:
Image:Decorated wall at Rock Garden, Chandigarh.jpg|अलङ्कृता भित्तिः
</gallery>
 
==विमानमार्गः==
[[देहली]]तः विमानसम्पर्कः अस्ति ।
==धूमशकटमार्गः==
देहली-चण्डीगड अन्तरं २५४ कि.मी अस्ति ।देशस्य विविधभागेभ्यः उत्तमवाहनसम्पर्कः अस्ति ।
==वाहनमार्गः==
प्रति-अर्धाघण्टम् एकं वाहनं [[देहली]]तः अस्ति । [[शिम्ला]],[[मनाली]], [[धर्मशाला]] नगरेभ्यः अपि वाहनसम्पर्कः अस्ति । वसत्याः कृते अनेकाः धर्मशालाः उपाहारवसतिगृहाणि सन्ति । यात्रिनिवासः, चरणरामधर्मशाला इत्यादयः प्रमुखाः ।
 
 
 
"https://sa.wikipedia.org/wiki/चण्डीगढ़" इत्यस्माद् प्रतिप्राप्तम्