"दक्षिणगोवामण्डलम्" इत्यस्य संस्करणे भेदः

d|ə|k|S|h|ɪ|n|ə|g|oː|aː|m|ə|n|d|ə|l|ə|m
उद्धरणम् using AWB
 
पङ्क्तिः ३३:
| footnotes =
}}
'''दक्षिणगोवामण्डलं''' ({{IPA audio link|{{PAGENAME}}.ogg}} {{IPAc-en|ˈ|d|ə|k|S|h|ɪ|n|ə|g|oː|aː|m|ə|n|d|ə|l|ə|m}}) ({{lang-hi|दक्षिण गोवा जिला}}, {{lang-en|North Goa}}) [[गोवाराज्यम्|गोवाराज्यस्य]] अन्यतरं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[मडगांव]] इति महानगरम् । अस्य मण्डलस्य रचना १९८७ तमे वर्षे ‘मे’-मासस्य त्रिंशत्तमे दिनाङ्के अभूत् ।
 
== भौगोलिकम् ==
पङ्क्तिः ४०:
 
== जनसङ्ख्या ==
[[चित्रम्:South Goa Population.png|left|250px|]]
दक्षिणगोवामण्डलस्य जनसङ्ख्या(२०११) ६,४०,५३७ अस्ति । अत्र ३,२२,४६३ पुरुषाः, ३,१८,०७४ स्त्रियः, ६६,९०६ बालकाः (३४,३७९ बालकाः, ३२,३७९ बालिकाः) सन्ति । अत्र पुं-स्त्री अनुपातः १०००-९८६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ७.८४% आसीत् । अत्र साक्षरता ८९.५७% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ९३.४०% स्त्री - ८७.५९% अस्ति ।
 
 
 
== उपमण्डलानि ==
 
अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- १ मुरगांव २ साल्सेट([[मडगांव]]) ३ क्यूपेम ४ कानकोना(चाउडी) ५ सङ्गेम ६ धारबन्दोरा ।
 
== कृषिः वाणिज्यं च ==
 
रागी(Finger millet), [[तण्डुलाः|तण्डुलः]], [[नारिकेलम्|नारिकेलं]], काजूतकं(Cashew), 'जवार्', ‘बाजरा’ च अस्य मण्डलस्य प्रमुखाणि कृष्युत्पादनानि सन्ति ।
 
== वीक्षणीयस्थलानि ==
 
अस्मिन् मण्डले बहवः समुद्रतटाः सन्ति । तेषु कोल्वा-बेनोलिम्-बोगमलो-पेलोलिम्-वोर्के-कोवोलोसिम्-अगोन्डा-बेनावलीसमुद्रतटाः प्रख्याताः सन्ति । अत्र श्रीमल्लिकार्जुनमन्दिरम् अस्ति । तत् मन्दिरं [[मडगांव]]तः चत्वारिंशत् कि.मी. दूरे कानकोना(चाउडी)-उपमण्डलेऽस्ति । षोडशे शताब्दे तत् मन्दिरं क्षत्रियाः स्थापितवन्तः इति जनमान्यता । अस्य जीर्णोद्धारकार्यं १७७८ तमे वर्षे अभूत् इति उल्लिखितम् इतिहासे । मन्दिरं काष्ठकलायाः उत्तमोदाहरणमस्ति । मन्दिरं परितः षष्ठिः देवताः सन्ति । काष्ठेन निर्मिताः स्तम्भाः, आकृतयः, तोरणानि च आकर्षणं जनयन्ति । रथसप्तमी-सिंहोत्सवकाले तत्र सहस्राधिकाः भक्ताः गच्छन्ति । अतः तत् ऐतिहासिकं, धार्मिकं च स्थलमस्ति । अस्मिन् मण्डले श्रीगोकर्णमठः अस्ति । तस्य स्थापना १४७५ तमे वर्षे अभूत् । सः मठोऽपि वीक्षणीयः ।
 
 
{{Geographic location
|Centre = [[दक्षिणगोवामण्डलम्]]
|North = [[उत्तरगोवामण्डलम्]]
|East = [[उत्तरकन्नडमण्डलम्]] ([[कर्णाटकराज्यम्]])
Line ६९ ⟶ ६६:
 
http://southgoa.nic.in/profile.htm southgoa.nic.in
 
{{शिखरं गच्छतु}}
 
[[वर्गः:गोवाराज्यस्य मण्डलानि]]
{{शिखरं गच्छतु}}
"https://sa.wikipedia.org/wiki/दक्षिणगोवामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्