"इहैव तैर्जितः सर्गो..." इत्यस्य संस्करणे भेदः

सारमञ्जूषा using AWB
अर्थः, replaced: ==तात्पर्यम्== → == अर्थः == using AWB
पङ्क्तिः १२:
}}-->
== श्लोकः ==
 
 
{{Dead end|date=जनुवरि २०१४}}
Line ४६ ⟶ ४५:
:स्थिताः = अवस्थिताः ।
 
== अर्थः ==
==तात्पर्यम्==
अयम् उच्चः अयं नीचः इति बुद्ध्यभावात् ये सर्वेषु अपि प्राणिषु समानाः भवन्ति ते जीवन्तः एव अस्मिन् लोके सर्वथा विनष्टसंसारबन्धाः सन्ति । इदं ब्रह्म निर्विकारं सर्वेषु प्राणिषु समानं च । तस्मात् ते तत्रैव सर्वदा भवितुम् इच्छन्ति ।
==शाङ्करदर्शनम्==
"https://sa.wikipedia.org/wiki/इहैव_तैर्जितः_सर्गो..." इत्यस्माद् प्रतिप्राप्तम्