"एषा तेऽभिहिता साङ्ख्ये..." इत्यस्य संस्करणे भेदः

3
अर्थः, replaced: ==तात्पर्यम्== → == अर्थः == using AWB
पङ्क्तिः १५:
}}-->
== श्लोकः ==
 
 
[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]]
Line ४४ ⟶ ४३:
:प्रहास्यसि = त्यक्ष्यसि ।
 
== अर्थः ==
==तात्पर्यम्==
हे अर्जुन ! परमार्थवस्तुनि विषये एषः मार्गः तुभ्यम् उक्तः अस्ति । तत्प्राप्त्युपाये योगे तु ऊर्ध्वम् उपायं सूचयिष्यामि । यदि तां बुद्धिम् आश्रयसे तर्हि कर्मबन्धात् मुक्तो भवितुम् अर्हसि ।
==शाङ्करभाष्यम्==
 
{{गीताश्लोकक्रमः|शीर्षकम्= [[भगवद्गीता|श्रीमद्भगवद्गीतायाः श्लोकाः]]|पूर्वश्लोकः = [[सुखदुःखे समे कृत्वा...]] |अग्रिमश्लोकः =[[नेहाभिक्रमनाशोऽस्ति...]]}}
 
 
{{साङ्ख्ययोगः}}
"https://sa.wikipedia.org/wiki/एषा_तेऽभिहिता_साङ्ख्ये..." इत्यस्माद् प्रतिप्राप्तम्